पृष्ठम्:रावणार्जुनीयम्.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला एकं द्वितीयै च ततस्तृतीयं पुनश्चतुर्थ सह पञ्चमेन । नापुः परासून्मनुजानदन्ति रक्षांसि तत्रैौदरिकाणि तृप्तिम् ॥ १६ अत्युष्णकास्तत्र न के विचेरुर्न शीतकोऽदृश्यत कश्चिदेषाम् । तर्कः परं विद्विषतां विपत्तौ मदोत्कटाः सस्यकपानतो बा ॥ ६७ ॥ प्रहारमूर्छविगमे भटेन विरुध्यतः शीघ्रतरं निहन्तुः । तिष्ठाधुनेति बुवता सकोपं चक्रे निजोऽस्यार्नुपमी तुरङ्गः ॥ १८ ॥ द्विषद्भजं वीक्ष्य समापतन्तं दुतं विगाह्याहुशमात्मनैव। बन्धुर्गजस्कन्धगतः परासुरदृष्टपूर्वीव भटेन नुन्नः ॥ ५९ विभिन्नकुम्भं प्रतिभिद्यमानं नागेन दन्तेन भटं जिघृक्षुः । चक्रेऽनुका सार्धमभीकयान्या देवाङ्गना व्योमि चिरै विवादम्॥६०॥ साक्षाद्रष्टरि संज्ञायाम् ॥ ९१ ।। इन्द्रियमिन्द्रलिङ्ग मिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥९३ ॥ ९४ । ९७ त्सांसाभ्यां कामयले ॥ ९८ ॥ फेनादिलश्च ॥ ९९ ॥ लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ १० ॥ प्रज्ञाश्रगराचभ्यो णः ॥ १०१ ॥ तपःसहस्राभ्यां वि नीनी ॥ १०२ ॥ अण च ॥ १०३ ॥ सिकताशकराभ्यां च ॥ १०४ ॥ देशे लुबिलचौ च ॥ १०५ । दन्त उन्नत उरच ॥ १०६ ॥ ऊषसुषिमुष्कमधो रः ॥ १०७ ॥ गा एण्ड्यजगात्संज्ञायाम् ॥ ११० ॥ काण्डाण्डादीरन्नीरचौ ॥ १११ रजःकृ ष्यासुतिपरिषदो वलच ॥ ११२ दन्तशिखात्संज्ञायाम् ॥ ११३ ॥ ज्योत्स्नातमिस्राशः ङ्गिणोर्जस्विन्नर्जस्वलगोमिन्मलिनमलीमसाः ॥ ११४ ।। अत इनिठनौ ॥ ११५ ॥ तुन्दादिभ्य इलच ॥ ११७ ॥ - १. ‘केऽपि चेरु' स्यात्, २. ‘नुपदी' स्यात्, {१ अ० २ पा०१६ स०] रावणार्जुनीयम् १२७ अस्मायामेधास्रजो विनिः ॥ १२१ ॥ वाचो ग्मिनिः ॥ १२४ ॥ आलजाटचौ बहुभाषिणि ॥ १२५ ॥ स्वा मित्रैश्वर्ये ॥ १२६ ॥ अर्शआदिभ्योऽच ॥ १२७ ॥ द्वन्द्वो पतापंगह्योत्प्राणिस्थादिनिः । १२८ ॥ धर्मशीलवणों न्ताच ॥ १३२ ॥ कंशशंभ्यां वाक्षयुस्तितुतयस ॥ १३८ ॥ १४० गाण्डीवकाण्डीरकरा नरेन्द्रा क्षतेन्द्रियं “ यामाशु चक्रुः ॥६१॥ तैत्किणिकालांसलचारुकायानारान्निरीक्ष्योरसिलान्क्षितीशान् सा तुर्दिलं सिध्मलमात्मकायं हियेव रक्षोजनता मुमोच ॥ ६२ ॥ कुम्भात्प्र“स्रवत्तोयमिवाद्रिशृङ्गम् । रजस्वलक्ष्मासु शिरावशेषं शिवा पपौ फेनिलमेत्य रक्तम् ॥ ६३ ॥ मायाविना ते विधिनव भत्र प्रचोदिता रात्रिचरा विमूढाः । तेजस्विनीं दीपशिखां स्फुरन्तीं पेतुः पतङ्गा इव भूपसेनाम् ॥ ६४ ॥ प्राज्ञात्मनां यां परिषद्धलानां चकुब्र्यथां रात्रिचरा मुनीनाम् । तां तत्कृते भूपतयोऽपि येषे कृतस्य नाशोऽस्ति कुतो महत्सु ॥ ६५ ॥ तेजस्विनोलुत्य विधाय पादं नग्रेभकुम्भेतरमाझतो ऽरिम् लेभे तमिस्राभिदुरेन्दुनेव ज्योत्स्रामला तत्र भटेन कीर्तिः ॥ ६६ ॥ तपस्विशत्रोर्जननादशीलिनस्तदा भटे मेघमलीमसच्छवे जनेऽनुरागं व्यैथितात्मनो यथा तथा भुवोऽप्यस्य शोणितैः९७ हृतस्य वाचाटवाचं परुषां रिपूक्तां श्रुत्वाप्यसूयाविषयां नृपाणाम् । न वाग्मिनामप्यभवद्विवक्षा सतामनाखैव खलोदितेषु ॥ ६८ ॥ पाटितस्य रिपुणा प्रतिलझा मानिनी कटकनूपुरिणी स्त्री । वत्सला सरभसं दिवि कण्ठे कस्यचिदुवि शिवा गृहिणीव ॥ ६९ ॥ १. ‘रोमश' स्यात्. २. ‘वपुर्वीक्ष्य' स्यात्. ३. ‘तान्' स्यात्, ४. ‘तुन्दिलं' स्यात्. १. ‘तेषां' स्यात्. ६. ‘जनताद' स्यात्. ७. ‘व्यधिता' स्यात्, है।