पृष्ठम्:रावणार्जुनीयम्.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथानुरक्त विधिना दिवाकरे कथंचिदित्थं गमिते समाकुलाः । तमोभिरासीजनता न कस्य वा करोति पीडामुपकारिणां च्युतिः ॥१०॥ दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकाले शनैः पुरस्तादपसृत्य भास्करे पतत्यधस्तात्ककुभि प्रचेतसः । अनायि मोहं जनताशु तामसैर्महात्मनां को विपदा न दूयते ॥ ११॥ दक्षिणोत्तराभ्यामतसुच ॥ २८ ॥ विभाषा पराव राभ्याम् ॥ २९ ॥ गते वरात्तात्सवितर्यदृश्यतां दिने तथा चाधरतः सहामुना । रणक्षितेर्दक्षिणतो निशाचरा ययुस्तथा चोत्तरतो महीभुजः ॥ १२॥ उपर्युपरिष्टात् ॥ ३१ ॥ पश्चात् ॥ ३२ ॥ वासरेणोपरि भास्वतः स्थितं न चोपरिष्टाद्दिवसस्य संध्या प्रसह्य पश्चात्स्थितमेतयोस्तमश्रयुतेषु तेजस्विषु कस्य नोन्नतिः ॥ १३ ॥ उत्तराधरदक्षिणादातिः ॥ एनबन्यतरस्यामः ॥ ३४ दूरेऽपञ्चम्याः ॥ ३६ ॥ अथोत्तराद्दक्षमियाय पार्थिवो निशाचरेशः सरितश्च दक्षिणाम् । शुभाशुभास्तामनुजग्मुराश्रिता गुणागुणैौ वा गुणदोषराशयः ॥ १४ ॥ अथोत्तरेणैक्षत च क्षमाभृता सैन्यनिवेशमेदिनीम् । दुक्षिणेन प्रदीपमाला हतसौन्द्रता च सा निशाकृता यामिव तारकावलिः ॥१५ दक्षिणादाच ॥ ३६ ॥ च दूरे ॥ ३७ ॥ आहेि नेर्मदस्य पयसः स दक्षिणा राक्षसास्त्वरितमात्ममरिंदमम् यस्य तिष्ठति पुरा नियोगिनी दक्षिणाहि मैवनात्मनःप्रिया ॥ १६ ॥ उत्तराच ॥ ३८ १. ‘चावरत:’ स्यात्. २. ‘दक्षिणात्' स्यात् ३. ‘शैक्ष्यत' स्यात्. ४. अन्ध कारनैबिङथं विवक्षितम्, ५. ‘नामैदाज' . स्यात्६. ‘राक्षसस्वरितमाप मन्दिरम् स्यात्, [५ अ० ३ पा०१७ स०] रावणार्जुनीयम् १३१ उत्तराहि सरिदम्बुसंचयादाससाद शिबिरं महीपतिः । उत्तरा हि वसति सम मन्दिराद्यस्य दीपकशिखाहतं तमः ॥ १७ ॥ पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥३९॥ अस्ताति च ॥ ४० ॥ विभाषावरस्य ॥ ४१ ॥ पुरःसरा भूमिपतेर्महाचमूरधोनयन्तीव भरेण मेदिनीम् । अधोगतेऽर्के शिबिरं समागता सुमूर्तमास्तीश्वरमन्दिराजिरे ॥ १८ ॥ संख्याया विधार्थे धा ॥ ४२ ॥ आधिकरणविचाले च ॥ ४३ द्विधा त्रिधा च प्रविदूय विद्विषां शरैः शरीराणि तदागता भटाः । गृहेष्वपश्यन्दयिताः ससंमहावियोगदुःखं क्षिपतीः सहस्रधा ॥ १९ ॥ अनेकधा दीपहृतान्धकारं गृहं नभो वा शशिना सदारम् । अनेकधाम्रा विशता समन्तादेकाकिनाराजत पार्थिवेन ॥ २० ॥ एकाद्धो ध्यमुष्अन्यतरस्याम् ॥ ४४ ॥ द्वित्र्योश्च धमुष्य ॥ ४५ ॥ धमुव्यः स्वार्थे डः । (वा०) । एधाच ॥ ४६ ॥ ततो मुदैकध्यमुपेत्य योषितः परस्परौधविमुक्तमानसाः । समं सपलीभिरुपाचरन्प्रभु प्रमाष्टि वैरं हि महोत्सवागमः ॥ २१ ॥ याप्ये पाशाए ॥ ४७ ॥ एकादाकिनिश्चासहाये ॥५२॥ भटव्रजानस्रपरिक्षता कृतीर्न वैद्यपाशाः समुपाचरन्गृहे । उपानयद्वेश्म कराव“म्बितांस्तथैककात्कल्पकरान्सुहृजनः ॥ २२ भूतपूर्वे चरट् ॥ ५३ ॥ षष्ठया रूप्य च ॥ ५४ ॥ अ तिशायने तमविष्टनौ ॥ ५६ ॥ तिङश्च ॥ ५६ ॥ द्विवच नविभज्योपपदे तरवीयसुनौ ॥५७॥ अजादी गुणवच नादेव ॥ ५८ नराशिनामिन्द्रचरान्समाहृतान्खदन्तिनश्चारुतरान्नराजान् । उपानयन्भूपतये स तान्मुदा पुरा पुरस्थां चिरमीक्षतेतराम् ॥ २३ ॥ निवेद्यमानेषु हतेन संयुगे दशास्योधेषु सहसशः पुरः । निशाचरेभ्यः क्षितिपः स्वसैनिकांस्ततश्चिराद्योग्यतरानमन्यत ॥ २४ ॥