पृष्ठम्:रावणार्जुनीयम्.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ प्रशस्यस्य श्रः ॥ ६० ॥ ज्य च ॥६१॥ वृद्धस्य च ॥६२॥ अन्तिकबाडयोनदसाधा ॥ ६३ ॥ युवाल्पयाः कन्नत्यत रस्याम् ॥ ६४ ॥ विन्मतोर्लक् ॥ ॥ ६५ गरीयसीं श्रेष्ठतमां महीभुजां विधाय पूजां स्वयमेव भूपतिः । समुत्सुकरुीजनतेक्षितागमाद्विसर्जयामास गृहान्खसैनिकान् ततस्तदान्तःपुरमेत्य भूपतिः दविष्टनेदिष्टगृहाणि योषिताम् । स्रजिष्ठदेही विदधेऽस्य जीयसी क्रमेण“दर्शनबद्धसंमदाः ॥ २६ ॥ विधाय नेदीयसि मानव करं यविष्ठनारीपरिवारशोभितः । पटिष्ठशक्तिः क्षपिताहितस्ततो जगाम सादिष्टमनाः प्रियागृहम्॥२७॥ जनोऽपि साधीयसि भूषिते गृहे वरिष्ठशय्यातलसंस्थितस्तदा । मधूनि हृद्यानि सुराः पटीयसीः पिबन्प्रियाः पाययते स सादरम् ॥ २८ कनीयसी काप्यकनिष्ठमानसा प्रिये सपत्नीभवनादुपेपर्युषी । न भाविसंग्रामभिया गता रुषं भवत्यपायोऽपि गुणाय कस्यचित् ॥२९ रणागतं काचिदवेक्ष्य बलभं मुदा समालिङ्गितुमैच्छताङ्गना । स्थिताग्रतो ज्येष्ठजनावलम्बिनी क नाम लज्जा क च रागिमानसम् ॥३० प्रशंसायां रूपप ॥ ६६ ॥ ईषद्समासौ कल्पव्देश्यदे शीयरः ॥६७॥ विभाषा सुपो बहुच्पुरस्तात्तु ॥ ६८ ॥ विलोक्य शक्यं() बहुवत्रमागतं दधानमिठं मृतकल्पमङ्गना । मुमोह दूरान्मृदुरूपमानसा क नाम नारीजनता क धीरता ॥ ३१ ॥ प्रकारवचने जातीयर् ॥ ६९ उपेयिवांसं सैमतात्कलानिधिं हिमांशुजातीयमवेक्ष्य वल्लभम् । विलासिनी चञ्चलनेत्रषट्पदा कुमुद्वतीवाशु विकासमागमत् ॥ ३२ ॥ प्रागिवात्कः ॥ ७० ॥ अव्ययसर्वनान्नामकच प्राक् ।। टेः ॥ ७१ ॥ कस्य च द् ॥ ७२ ॥ अज्ञाते ॥ ७३ ॥ कु १. ‘गमान्' स्यात्, २. ‘विदधे स्रजीयसीः क्रमेण ता दर्शनबद्धसंमदा ' स्यात्. ३. ‘साधिष्ठ' स्यात्. ४. ‘पेयुषि' स्यात्, ५. ‘समरात्' स्यात्, ९ अ० ४ पा० १७ स०] रावणार्जुनीयम् १३३ त्सिते ॥ ७४ ॥ संज्ञायां कन ॥ ७५ ॥ अनुकम्पायाम् ॥ ७६ ॥ नीतौ च तद्युक्तात् ॥७७॥ कुशाग्राच्छः॥॥ १०५ अथोचकैरुलसदंशुमण्डलः सुमेरुशृङ्गाग्रमुपागतः शशी । क्रमण भिन्दछुदितेन मोहनं नरः कुशाग्रीयमतिर्यथा तमः ॥ ३३ ॥ प्राग्दिशोविभक्ति (अ० ५॥३) पादः । (अथ पञ्चमाध्यायस्य चतुर्थः पादः ) पादशतस्य संख्यादेवीप्सायां बुनलोपश्च ॥१॥ दण्डः व्यवसर्गयोश्च ॥ २ ॥ स्थूलादिभ्यः प्रकारवचने कन् ॥ ३ ॥ अनलयन्तगतौ क्तात् ॥ ४ ॥ न सामिवचने ॥५॥ बृहत्या आच्छादने ॥ ६ ॥ अषडक्षाशितंग्वलंकमलं पुरुषाध्युत्तरपदात् खः ॥ ७ ॥ विभाषाञ्चेरदिक् त्रि याम् ॥ ८ जात्यन्ताच्छ बन्धुनि ॥ ९ ॥ स्थानान्ता द्विभाषा सस्थानेनेति चेत् ॥ १०॥ किमेतिङन्व्ययघादा म्वद्रव्यप्रकर्षे ॥ ११ ॥ आणिनुणः ॥ १५ ॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच ॥ १७ ॥ द्वित्रिचतुभ्यैः सुच ॥ १८ ॥ एकस्य सकृच ॥ १९ ॥ विभाषा बहोर्धा विप्रकृष्टकाले ॥ २० ॥ तत्प्रकृतवचने मयट् ॥ २१ ॥ स मूहवच बहुषु ॥ २२ ॥ देवतान्तात्तादथ्र्ये यत् ॥ २४ ॥ च ॥ २५ ॥ आतिथेञ्यैः ॥ २६ ॥ देवात्तल ॥ २७ ॥ लोहितान्मणौ ॥ ३० ॥ वणे चानिलये ॥ ३१ ॥ रक्त ॥ ३२ ॥ विनयादिभ्यष्ठक् ॥ ३४ ॥ वाचो व्याह्न तार्थायाम् ॥ ३५ ॥ बह्वल्पाथाच्छस्कारकादन्यतरस्याम् ॥ ४२ ॥ संख्येकवचनाच वीप्सायाम् ॥ ४३ ॥ प्रतियोगे पञ्चम्यास्तसिः ॥ ४४ ।।