पृष्ठम्:रावणार्जुनीयम्.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ काव्यमाला समासान्ता ॥ ६८ ॥ न पूजनात् ॥ ६९ ॥ केिम: क्षेपे ॥ ७० ॥ नञ्जस्तत्पुरुषात् ॥ ७१ ॥ पथो विभाषा ॥ ७२ ॥ यहुव्रीहौ संख्येये डजबहुगणात् ॥ ॥ ऋः ७३ कपूरब्धूःपथामानक्षे ॥ ७४ ॥ आच 'प्रत्यन्ववपूर्वात्साम लोन्नः ॥ ७५ ॥ अचतुराविचतुरसुचतुरस्रीपुंसधेन्व नक्तंदिवरात्रिदिवाहदिवसरजसनिःश्रेयसपुरुषायुष ह्यायुषन्यायुषग्र्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठ श्धाः ॥ ७७ ॥ ब्रह्महस्तिभ्यां वर्चसः ॥ ७८ ॥ अवस मन्धेभ्यस्तमसः ॥ ॥ अन्ववतसाद्रहसः ॥ ८१ ॥ ७९ प्रतेरुरसः ससमीस्थात् ॥ ८२ । उपसर्गादध्वनः ॥८५॥ तत्पुरुषस्याङ्कलेः संख्याव्ययादेः ॥ ८६ ॥ आहःसर्वेकदे शसंख्यातपुण्याच रात्रेः ॥८७॥ आहोऽह एतेभ्यः ॥८॥ संख्यादेः समाहारे ॥ ८९ ॥ राजाहःसखिभ्यष्टच ९३ । द्वित्रिभ्यामञ्जलेः ॥ १०२ । द्वन्द्वाजुद्षहान्तात्समाहारे ॥१०६॥ अव्ययी १०७ अनश्च ॥ १०८ ॥ नपुंस कादन्यतरस्याम् ॥ १०९ ॥ नदीपौर्णमास्याग्रहायणीभ्यः ॥ ११० ॥ झयः ॥ १११ । बहुव्रीहौ सक्थ्यक्ष्णोः खा ङ्गात्षच ॥ ११३ ॥ अङ्गुलेदारुि पेण ॥ ११४ । द्वित्रिभ्यां ११५ ॥ नित्यमसिच्प्रजामेधयोः ॥ १२२ धर्मादनिच्केवलात् ॥ १२४ ॥ दक्षिणेर्मा लुब्धयोगे ॥ १२६॥ प्रसंभ्यां जानुनोऽर्जुः ॥ १२९ ॥ ऊध्वद्विभाषा ॥ १३० ॥ उऊधसोऽनङ् ॥१३१ ॥ धनुषश्च ॥१३२॥ वा सं ज्ञायाम् ॥ १३३ ॥ जायाया निङ् ॥ १३४ । गन्धस्येदु त्पूतिसुसुरभिश्यः ॥ १३५ ॥ अल्पाख्यायाम् ॥ १३६॥ [६ अ० ४ पा० १७ स०] रावणार्जुनीयम् १३७ उपमानाच ॥१३७॥ पादस्य लोपोऽहस्त्यादिभ्यः ॥१३८॥ संख्वासुपूर्वस्य ॥ १४० ॥ वयसि दन्तस्य दतृ ॥ १४१ ॥ स्त्रियां संज्ञायाम् ॥१४३॥ विभाषा श्यावारोकाभ्याम् १४४ १४५ सुहृदुईदौ मित्रामित्रयोः ॥ १५० ॥ उरःप्रभृतिभ्यः कप ॥ १६१ ॥ इनः स्त्रियाम् ॥ १५२ ॥ नगृतश्च ॥ १५३ ।। शेषाद्विभाषा ।। १५४ ॥ न संज्ञायाम् ॥ १५ ॥ ईय सश्च १५६ ॥ वन्दिते भ्रातुः ॥ १५७ ॥ विलोक्य शत्रूनपथेन यातः स्थितं निजं नापथि भृत्यलोकम् । चिरं सुराजा सुसखा स रेजे तदार्जुनो वीरजनैरुपेतः ॥ १४ ॥ खं भर्तारं नासखायं विदित्वा नाराजानं शक्तिसंपन्नदेहम् । किंराजानं किंसखायं च शर्क मेने लोकस्तत्र कान्तासमेत ॥ ५९ ॥ उपदशैः सहिताः सुहृदुत्तमैः सुचतुरप्रमदाजनसेविताः । स्वपुरवद्विपिनेऽपि वने स्थिता मुदिरे शुभवाङअनसा नृपाः ॥१६॥ नववधूरपि तत्र रते वरं व्यधित विस्मितमानसदुर्मदा । अचतुरामपि शिक्षयतः खियं स्मरमदौ सविलासविचेष्टितम् ॥ १७ ॥ प्रतिलोमकृताकृता सकोपा प्रमदा हंसपथेन यन्तमिन्दुम् । प्रविलोक्य रुषं मुमोच चित्तं कुरुते रम्यमहो प्रियानुकूलम् ॥ १८ ॥ सरजस इव पङ्कजे नलिन्या युवतिमुखे प्रतिकर्मचूर्णरूक्षे । मधु मधुकरवत्पिबन्न कामी विरतिमवाप विवर्धमानतृष्णः ॥ १९ ॥ कृत्वा युधा भर्तृहितं मनुष्या गृहे प्रियाणां श्रियमाचरन्तः । नक्तंदिवं नन्दितबन्धुवर्गाश्चकुतदात्मानमवाक्छितं ते ॥ ६० ॥ शीतांशुनान्धतमसे तु तदा परीते स्त्रीपुंसमीक्षणपथं सहसाभ्युपेतम् । १८