पृष्ठम्:रावणार्जुनीयम्.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० (षष्टाध्यायस्य प्रथमे पादे) अष्टादशः सर्गः । एकाचो द्वे प्रथमस्य ॥ १ ॥ ॥२॥ अजादेद्वितीयस्य न न्द्राः संयोगादयः ॥ ३ ॥ पूर्वोऽभ्यासः ॥ ४ ॥ उभे अभ्यस्तम् ॥ ५ ॥ जक्षिलयादयः षट् ॥ ६ ॥ • उदयं चारुरोहार्कः सौपर्णेय इवाचलम् भुजङ्गानामिवानीकमियायदलयंस्तम ॥ १ ॥ जिजारयिषता रात्रिं चक्राहेण वियोगिना । धृतमित्रस्थितिः प्रातः प्राची दूतीव वीक्षिता ॥ २ ॥ व्योमासिसिषु तिग्मांशोरालोकादैवतामसम् । सिंहस्येव वनं नाशं नागानां कुलमागतम् ॥ ३ ॥ नैक्तोन्दिदिषतार्केण तदिदिदिषु तामसम् । विक्षिसं करपुष्पौधैः क्ष्मामचिचिशताभितः ॥ ४ ॥ चकासति पुरा शैलाः सरितः सागरा दिशः । जगत्याविष्कृतेऽर्केण युगादाविव वेधसा ॥ ६ ॥ लिटि धातोरनभ्यासस्य ॥ ८ ॥ जहार सविताक्रम्य स्फुरतां ज्योतिषां द्युतिम् । सहते परतेजांसि तेजस्तेजस्विनां कुतः ॥ ६ ॥ सन्यङोः ॥ ९ चेचीयमानमत्यर्थं तेजश्चान्द्रमसं सितम् । समारुरुक्षुराकाशं हंसः क्षीरमिवापिवत् श्लौ ॥ १० क्रियमाणा श्रियं वीक्ष्य रविणा शैरलक्ष्मणः । बिरुष्यो वालनेत्राणि कुमुद्वत्यो न्यमीलयन् ॥ ८ ॥ . ‘देव' स्यात्. २. अस्फुटोऽयं श्रोकार्धः प्रथमे पादे नकारस्य, द्वितीये दकारस्य, चतुर्थे रेफस्य द्वित्वनिषेध इत्येव प्रतीयते. ३. ‘न को' स्यात्. ४. ‘तदििडपु' स्यात्, ५. ‘डियमाणां' स्यात्, ६. ‘शश' स्यात्. ७. ‘विभ्यत्यो' स्यात्, ‘ौ' इत्यस्योदाहः रणत्वात्. ॥७ ॥ [३ अ० १ पा० १८ स०] चडि ॥ ११ ॥ व्योमेभस्य तमश्धर्म कुम्भलग्रं विदारयन् । केसरीव रविस्तारामुक्ताचयमपीपतत् ॥ ९ ॥ १४१ वचिस्वपियजादीनां किति ॥ १५ ॥ ग्रहिज्यावयि व्याधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां डिति च १६ सुस्वा मुखं विबुद्धाः स्थ पद्मिन्यः पद्मलोचना इंतीवौश्यन्त भृङ्गाल्या प्रत्यूषे कलशिञ्जया ॥ १० ॥ इष्ट्रा सम्यङ्लूनृपा देवान् गृहीतायुधसंपदः । आपृच्छन्त प्रियाः पश्चात्पूर्वं पृष्टा युधे गुरून् ॥ ११ ॥ तैतः पटमिवाच्छित्रं वर्म मायात्मनो भटाः । स्त्रियाः प्रच्छादनं भीते तूंयुर्वाक्यपटं ततः ॥ १२ तैटस्य वर्मितं विद्धं रिपुणा यन्न सायकैः । साखुनेत्रेषुणा कान्ताहृदयं तदविध्यत ॥ १३ ॥ उशन्ति स्म स्त्रियः पुंसां विजायं मरणं पुनः । उँषितं सुरनागीभिः सर्वः खार्थपरो जनः ॥ १४ ॥ अपृच्छत धृतिः स्त्रीणां शुचा यति युधं प्रिये । दृश्चति स पुनस्तस्य युयुत्सां गृहसंस्थितिः ॥ ११ ॥ लिट्यभ्यासस्योभयेषाम् ॥ १७ ॥ सुष्वाप“शुचा रात्रावुवाच मुहुराशिषम् । इयाज देवतावानेः को बन्धुर्गुहिणीसमः ॥ १६ ॥ स्वापेश्चङि ॥ १८ ॥ पापात्रं मूषवन्नार्यः पुत्रान्धात्रीभिरादरात् । मा गास्तातेति नावोचन्मपि *******न मङ्गलम् ॥ १७ ॥ १. ‘इतीवौच्यन्त' स्यात्, २. ‘उतं' स्यात्. ३. स्त्रियः' स्यात्, ४. ‘रूयु' स्यात्, ५. ‘तदस्य' स्यात्, ६. ‘उशितं' स्यात्. ७. अवृश्ध्यत' स्यात्. ८ . ‘सुष्वाप न ' स्यात्. ९. ‘याने' स्यात्. १०. ‘नसूषुप' स्यात्. ११. ‘न्नापि विा' स्यात्, २०१