पृष्ठम्:रावणार्जुनीयम्.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ काव्यमाला शैत्रुवाणावली प्राप्ता न विद्याधयमुत्तमम् । तन्मित्रमिव निश्छिद्रमुवास कवचं भटः ॥ १८ ॥ . स्वपिस्यमिव्येञ्जां यङि ॥ १९ ॥ नासौ स्वप्यन्त निद्रान्ताः नपि भटाङ्गना भाविसंग्रामसंत्रस्ता मुहुः खानजिरे प्रियान् ॥ १९ ॥ न वशः ॥ २० ॥ चायः की ॥ २१ ॥ संसिच्यमानमासत्रं निचिकीय्यानकस्वनम् वावश्यते स्म ते गन्तुं जयलक्ष्म्येव शब्दिताः ॥ २० ॥ विश्वायेति भटस्याङ्गं वर्मजातं यथाधनम् । शुश्रावेति मुदान्यस्य प्रबभूव न तद्यथा ॥ २१ ॥ स्फायः स्फी निष्ठायाम् ॥ २२ ॥ स्त्यः प्रपूर्वस्य ॥२३॥ द्रवमूर्तिस्पर्शयोः इयः ॥ २४ ॥ शृतं पाके ॥ ॥ २७ प्यायः पी ॥ २८ ॥ आ“सितजयः कश्चिद्भटो गर्वितमानसः । शुभं ययौ यशः पातुं श्रितंक्षीरमिवाहवम् ॥ २२ ॥ शीतानिलापीर्तमासीनस्फीतचन्दनम् आबद्धकवचं कान्ता जयश्रीरिव सस्वजे ॥ २३ ॥ लिडयङोश्च ॥ २९ ॥ विभाषा श्धेः ॥ ३० ॥ 'शोभायमानमप्य ह्यस्तनजपीडया । अॅनपक्ष्ये भटं यान्तं रुरोध प्रभुरात्मना ॥ २४ ॥ ह्यः संप्रसारणम् ॥ ३२ ॥ १. अयं श्रोकः ‘लिटयभ्यासस्योभयेषाम्' इति पूर्वश्रेोकतः पूर्वं योग्यः. २. ‘विव्याध' स्यात्, ३. ‘मुखाश' स्यात्, ४ . ‘नासो | षुप्यन्त' स्यात्, ५. ‘निचेकीय्या' स्यात्, ६. शिश्यायेति' स्यात्, ७. ‘शुशा वेति' स्यात्, ८. ‘आशासित' स्यात्, ५. ‘शुश्रे' स्यात् १०. ‘शतं' स्यात्, ११: ‘पीनप्रस्तीत' स्यात्. १२. इतः प्रागेव ‘विश्वायेति (२१) ' इति लोको योज्यः ‘शोशपमान' स्यात्, १३. ‘मण' स्यात्. १४. ‘अनपेक्ष्य' स्यात्, [६ अ० १ पा० १८ स० रावणार्जुनीयम् । १४३ अजुहावयिषद्भपः सेनान्यं सत्वर भटान् । आजूहवानराश्चासौ सादिनः स्यदने स्थितान् ॥ २१ ॥ अभ्यस्तस्य च ॥ ३३ ॥ जुहृयमानसप्राससवद्धानकमानवम् । सविस्फारधनुध्र्वानरुद्धाशेषदिगन्तरम् ॥ २६ जुहूर्वादिव वादित्रखनेनारिपताकिनीम् । निर्जगाम युधं सैन्यं कल्पितेभरथाश्वकम् २७ ॥ लिटि वयो यः ॥ ३८ ॥ ल्यपि च ॥४१॥ व्यश्च ॥४३ ॥ विभाषा परेः ॥ ४४ ॥ यमृयुर्वेगपातेन तुरङ्गा भूरजःपटम् स तस्थौ स्थगयद्भार्नु परिवीय दिगङ्गनाः ॥ २८ ॥ आदेच उपदेशेऽशिति ॥ ४५ ॥ न व्यो लिटि॥४६॥ स्फुरतिस्फुलत्योर्घजि ॥ ४७ ॥ वायुना कृतविस्फारः स रेणुस्तपनप्रभाम् म्लानिमाशु समानीय स विव्याय विहायसम् ॥ २९ ॥ क्रीडूजीनां णौ ॥ ४८॥ सिद्धयतेरपारलौकिके॥४९ ॥ जापयिष्यन्नरीन्सैन्यैदैसितः पार्थिवो ययौ । अध्यापयन्निजगुणान्र्वन्दारुमभितो रथम् ॥ ३० ॥ क्रामयिष्यन्पताकिन्या क्रमेण द्विषतां श्रियम् । साधयिष्यन्नरित्रातं प्राप राजा रणावनिम् ॥ ३१ ॥ मीनातिमिनोतिदीडां ल्यापि च ॥ ५० ॥ विभाषा लीयतेः ॥ ५१ ॥ अपगुरो णमुलि ।। ५३ । चिस्फुरोणौ ||५४ ॥ प्रजने वीयतेः ॥ ५५ ॥ बिभेतेर्हेतुभये ।। ५६ ॥ नित्यं स्मयतेः ॥ ५७ ॥ १. ‘आजूहवन्नरांव्वासौ' स्यात्, २. ‘जोहूयमानं संप्राप्त' स्यात्, ३. ‘जुहुष दिव' स्यातू. ४ वन्दारून' स्यात्, ५. २०१ ३६ ॥