पृष्ठम्:रावणार्जुनीयम्.djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ खङ्गापगोरंसामर्थे पादाते त्वरया पुनः । दण्डापगोरमाजौ च विलेतरि पुरायुषाम् ॥ ३२ ॥ • सेनापतिः प्रहस्तश्च वेगारक्त(१)महारथैौ । अयुध्येतां विमुक्तषु ममायान्योन्यौरुषम् ॥ ३३ ॥ चन्द्रावदातयशसौ ममातारौ परौजसाम्। विलेतूनरिसंख्यानां शातांश्चिक्षिपतुः शरान् ॥ ३४ ॥ अविलायाशु सेनाझीर्धनुर्विस्मापयन्मुहुः । चिच्छेदास्यायतां मौवीं जयाशामिव रक्षसः ॥ ३६ ॥ दिशश्चापयते बाणैः प्रविस्फारयते धनुः । शक्तिर्भापयमानेन सेनान्ये मुमुचेऽरिणा ॥ ३६ ॥ सा विस्मापयमानेन देवान्दक्ष()मुपेयुषी । शत्रु भीषयमेानेन विकृत्तार्धपथे“ ॥ ३७ ॥ सृजिदृशोझेल्यमकिति ॥ ५८ ॥ अनुदात्तस्य चर्तु पधस्यान्यतरस्याम् ॥ ५९ ॥ धात्वादेः षः सः ॥ ६४ ॥ णो नः ॥ ६ ॥ स्रष्टा शरसहस्राणां सेनानीनैत्रतांस्ततः अकरोन्निहताश्वीयान्स्पन्दनादवनिं गतान् ॥ ३८ ॥ “...-वैरिलोकानां दें.“रं बन्धुचेतसाम् । अरा************लोक्य बद्धकोपेन निर्भया ॥ ३९ ॥ लोपो व्योर्वलि ॥ ।६६ ॥ वेरपृक्तस्य ॥ ६७ ॥ हलः | ङथाब्भ्यो दीर्घत्सुतिस्यपृत्तं हल ॥ ६८ ॥ आकृष्टक्ष्मा ****************************रक्षसा । शात्रवी सकला सेना प्रापिता तेन विस्मयम् ॥ ४० ॥ १. ‘गारमायाते' स्यात्. २. ‘विदातरि' स्यात्. ३. ‘प्रविलाया' स्यात्, . “सेनानीधेनुर्विस्फारयन्मु' स्यात्. ५. ‘माणेन' स्यात्, ६. ‘द्रप्तारं' स्यात्, ७‘दप्तरिं' स्वात्. ८. ‘क्ष्मापित' स्यात्, [{अ० १ पा०१८ स० • कोपभाक्तस्य सेना अर्जय्यस्येषुणा खङ्गं दक्षः शत्रुजिदच्छिनत्। ॥ ४१ ॥ हे सखे मुखतोरी*********************** । सेनानीर्जगदे राज्ञा शब्देन गगनस्पृशा ॥ ४२ ॥ अत्रान्तरे रयोपेतानु त्पेततुरिभौ निकु खर्मणौ() ४३ दन्ताग्रघट्टनोद्भतः पावकः पवनाहृत । ४४ १. ‘अजय्यस्ये' स्यातू. २. ‘सुमतो' ख. ॥ ४९ वान्तो यि प्रत्यये ॥ ७९ ।। विलूय गव्यमागच्छट्टराणजालमरै “ कुम्भमभिनद्भीमस्तस्याशु दन्तिनः ॥ ४६ ॥ धातोस्तन्निमित्तस्यैव ॥ ८० ॥ क्षयजटयौ शाक्यार्थे ॥८१ ॥ आदुणः ।। ८७ ॥ वृद्धिरेचि ।। ८८ ॥ एत्येधत्यू ठूसु ॥ ८९ ॥ आाटश्च ॥ ९० ॥ ओौतोम्शसोः ॥ ९३ ॥ एड़ि पररूपम् ॥ ९४ ॥ अतो गुणे ॥ ९७ ॥ अकः सवर्णे दीर्घः ॥ १०१ ॥ प्रथमयोः पूर्वसवर्णः ॥ १०२ ॥ नाः दिचि ॥ १०४॥ अमि पूर्वः ॥ १०७ ॥ एङः पदान्तादति ॥ १०९ ॥ ख्यत्यात्परस्य ॥ ११२ । अती रोरसुतादलुते ११३ आशाछेदमनुसृत्य हरिवर्मा शरव्रजम् । अवश्यलाव्यमलुनालीलया शात्रवं धनुः ॥ ४७ ॥ १४९.