पृष्ठम्:रावणार्जुनीयम्.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[{ अ०३पा०१९ स०] रावणार्जुनीयम् १४७ १४६ काव्यमाला । वृहस्पतिसमो धिया सुरपतेर्बलेनाधिकः क्षत्रियक्षिप्तया शक्या भिन्नकुम्भतटः करी । कृताहवविनिश्चयः समुपहार्य तावग्रतः । उपैति स्म क्षितौ क्षिमं तत्रागोऽपि क्षतोऽरिणा ॥ १८ ॥ क्षमापतिरचूचुदन्निजमिति कुधा सारथिं अजय्यावैक्षत जनः पादाती हतकुञ्जरौ । दशाननरथान्तिकं समनय()द्रुतं स्यन्दनम् ॥ १७ ॥ अक्षय्यशक्ती संपन्नौ तावुभावसिधारिणौ ४९ इत्यर्जुनरावणीये एकाचोद्वेपादे(पष्टाध्यायस्य प्रथमपादे) अष्टादशः सर्गः ॥ १८ ॥ द्यां गच्छतोः समुन्श्रुत्य पुनगी च समीयुषोः (षष्ठाध्यायस्य तृतीये पादे) एकोनविंशः सर्गः । उपे“त पुरा शक्तिस्तयोः पथि विवल्गतोः ॥ १० ॥ अलुगुत्तरपदे ॥ १ ॥ पञ्चम्याः स्तोकादिभ्यः ॥ २ ॥ युध्यमानौ महाशक्ती मुहुर्जयपराजयैः । ओजःसहोऽम्भस्तमसस्तृतीयायाः ॥ ३ ॥ आत्मनश्च पत्युः सख्युश्च चक्राते तोषं भीतिं च तावुभौ ॥ ११ ॥ | | पृरणे ॥ ६ ॥ मध्यादुरौ ॥११॥ यन्धे च विभाषा ॥१३॥ सुटू कात्पूर्वः ॥१३५॥ संपरिभ्यां करोतौ भूषणे १३७ | तत्पुरुषे कृति बहुलम् ॥ १४ ॥ प्रावृट्रशरत्कालादिदेवां खङ्गपातेन तद्भात्रे लोपैवर्मपरिष्कृते । जे ॥ १५ ॥ घकालतनेषु कालनान्नः ।। १७ ॥ शयवास कटकच्छेदसंभूतः शुभ्रो वक्रेशितध्वनिः ॥ १२ ॥ वासिष्वकालात् ॥ १८ ॥ थे च भाषायाम् ॥ २० ॥ उपात्प्रतियलवैकृतवाषयाध्याहारेषु ॥ १३९ ॥ अ | | षष्ठया आक्रोशे ॥ २१ ॥ पुत्रऽन्यतरस्याम् ॥ २२ ।। परस्पराः क्रियासातत्ये ॥ १४ ॥ गोष्पदं सेवितासे | | ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २३ ॥ वितप्रमाणेषु ॥ १४५ ॥ आास्पदं प्रतिष्ठायाम् ॥ १४६॥ स्तोकाढूतं वैरमनार्यचितं दूरादपेतं धृतयुद्धबुद्धिम् । आश्चर्यमनिलेये ॥ १४७ ॥ अपस्करो रथाङ्गम् ॥ १४९॥ ततोऽन्तिकादृष्ट“ देटं दंसितभीमकायम् ॥ १ दशाननं पारस्करप्रभृतीनि च संज्ञायाम् ॥ १५७ ॥ तदृहतोः तमोजसानिजितदेवराजं दृष्टा करपत्योश्चौरदेवतयोः सुट्र तलोपश्च । वा० ॥ जग्राह राजा सहसात्तकोपश्चापानि चारूणि सायकानि ॥ २ ॥ विजयस्य यथा रक्षः पुरोपस्कुरुते युधि । रिक्षं महाघनो वा घनबाणजालैः तथैव मानवी मानी मानस्याहितसंभ्रम ॥ ५३ ॥ पिधाय तेजांसि चिराय विमोहम् ॥ ३ उपस्कृते तयोर्युद्धे महासी पंततुर्दिवि । मध्येगुरुं स्यन्दन महोल्कादण्डसंकाशौ प्रविकीर्णान्निविपुष ौ ॥ १४ ॥ दोष्णां सहलेण“शाक्षिपन्तस्तथात्मैनेलक्षतमं दशास्यः ॥ ४ ॥ तस्कराविव रा“तौ वीक्ष्यमाणौ परस्परम् स्तम्बेरमानीककृताभिरक्षम् आश्चर्यं चक्रतुर्युद्धं सितकीर्तिकृतास्पदम् ॥ १५ ॥ प्रसह्य राजा ततचारुचापश्चक्रचकायो()रसि बाणमाशु ॥ १ ॥ बद्धापरस्परक्रोधौ भक्तापस्करसंकुले । दशाननोऽप्यञ्जनशैलकान्तिर्मुमोच धारा इव बाणमालाः । अगोष्पदसमे देशे तौ जयाय विचेरतुः ॥ १६ ॥ नराधिपस्योपरि वीतरन्ध्रा विडम्बयन्प्रादृषिजाम्बुवाहम् ॥ ६ ॥ १. ‘पदाती' स्यात्. २. ‘लोह' स्यात्. ३. ‘शभ के चित' स्यात्. ४. १. ‘त्मनालक्षत' स्यात. ततु' स्यात्,