पृष्ठम्:रावणार्जुनीयम्.djvu/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ काव्यमाला पतद्भिराराद्दशवक्रबाणैर्लक्ष्मीवितेने क्षितिपाधिपेन । प्रागेतनादित्यमयूखभाजा पद्माकरेणाम्भसि वासिना वा ॥ ७ ॥ अभिमुखं दशवक्रविसर्जितैर्दिविजमारुतवेगविलद्दिभिः । क्षितिपितर्विरराज िशलीमुखैः शरदिजाम्बुरुहाकरवचिरम् ॥ ८ ॥ तयोश्च रेणुप्रकरप्रवाहाः पर्यन्तभोगेषु निरुद्धपाताः वेगेन कृत्वा दिवि चक्रवन्धं श्रेमुर्गणाः संयति खेशयानाम् ॥ ९ ॥ रथस्थदेहः स्फुरतां सहखं दधत्कराणाममलद्युतीनाम् । इयेष पापस्य वपुर्विहन्तुं दशाननस्यार्क इवान्धकारम् ॥ १० ॥ धीमानसत्पुत्रमिवाविनीतं पापस्य पुत्रस्थितिमाचरन्तम् । तीक्ष्णैर्दशास्यं कृतचित्पीडैस्तुतोद वाक्यैरिव बाणजालैः ॥ ११ ॥ आनङ्गतो द्वन्द्वे ॥ २५ ॥ देवताद्वन्द्वे च ॥ २६ ॥ ई दग्रेः सोमवरुणयोः ॥ २७ ॥ दिवो दद्याचा ॥ २९ ॥ मातुःसुतस्त्वं गुरुदुःखहेतुं रथस्थमिन्द्रावरुणादिवृत्तम् । दुःखानि मातापितरौ नयन्तं जघान राजा सविशेषकोपः ॥ १२ ॥ द्यावाक्षमे भीमरवैर्निरुद्धस्तत्राशु यस्यां दिशि भूमिपालः । विषादयन्मगिणं दशास्यः प्रामुञ्चदग्रीवरुणौ स देवौ ॥ १३ ॥ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रि यामपूरणीप्रियादिषु ॥ ३४ ॥ तसिलादिष्वा कृत्वसुचः ॥ ३५ ॥ क्यङ्गमानिनोश्च ॥ ३६ ॥ न ॥ कोपधायाः ॥३७ संज्ञापूरण्योश्च ॥ ३८ ॥ खाङ्गाचेतोऽमानिनि ॥ ॥ ४० पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४२ ॥ विदृश्यचेष्टाभिरुपायतीभिः सकान्तधूरुः () कनकोज्ज्वलाभिः । यथा दशास्यो भवनेऽङ्गनाभिर्युधीषुभिस्तत्र तथा परीतः ॥ १४ ॥ १. ‘प्रगेतना' स्यातू, [{ अ० ३ पा० १९ स०] रावणार्जुनीयम् १४९ जातायते स्मारिचमूर्निरीक्ष्य माया युर्निर्भरमानिनी यम्() । तंकैारिकासक्तिमपि क्षितीशो मन्दोदरीकार्यमतीत्य रेजे ॥११॥ श्रीमन्मुखीमूर्तिरहार्यवीर्यश्चिराय देवीपेंरिचारको यः महीभृताभीमशराभिभूतो दशां दशास्योपमितः स काष्ठाम् ॥ १६ ॥ चेलड़ब्रुवगोत्रमतहतेषु ङथोऽनेकाचो इस्वः ॥ ४३ ॥ नद्याः शेषस्यान्यतरस्याम् ॥ ॥ ४४ उगितश्च ॥ ४५ ॥ आकृष्यमाणक्षतलोकधैर्या बाणेन चापस्य परिस्फुरन्ती नरेन्द्रमुक्तेन भुजंगकल्पा विशिछिमे मौर्वितरा तदाशु ॥ १७ ॥ विलोक्य चैाचोष्य()तरा विषण्णां चिराय सेनां हिणीव्रव“ । उपादधे भातितरां ततोऽन्यौ ज्यां ज्यायसी जातमतिर्दशास्यः ॥॥ १८ महद्रतः () 'श्रीतनयोपगूढं न सेवनीयं श्रितरा चकार । शक्ति दानं महतीतरां तं विलोक्य दध्याविति राक्षसेशः ॥ १९ ॥ एष भूयसितरां धनेश्वराज्यायसीतरां पादपाणितः । शक्तिमुद्वहति यः क्षमापतिर्नापैयतु()सख्यमाहवे ॥ २ आान्महतः समानाधिकरणजातीययोः ॥ ४६ ।। इत्थं विचिन्त्य श्रितमाश्रितेन तं श्रीतमालिङ्गितमीशमाप्य । समादधे बाणविघातदक्षं महाश्मनां वर्षणमस्रमाशु ॥ २१ ॥ ह्यष्टनः संख्यायामवहुव्रीह्यशीलत्यो ॥ ४७ ॥ त्रेस्रयः ॥ ४८ ॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ४९ ॥ अष्टादशद्वादशलक्षयुक्तास्रयोदशाग्राश्च सहस्रकोठ्यः । कल्पान्तवाताभिहतादिवाद्रेर्वाणा निपेतुः शतधा धरित्र्याम् ॥ २२ ॥ १. ‘एतायते' स्यात्, २. ‘ययौ' स्यात्, ३. ‘कारिकामुक्ति' ख. ४. ‘भायै' स्यात्, ५. ‘परिचारिको' स्यात्, ६. ‘यमितः' स्यात्. ७. ‘भुजंगिकल्पा' स्यात्, ८. ‘विचिच्छिदे' स्यात्, , ‘चाशोच्यतरां' स्यात्, १०. ‘गृहिणिबु' स्यात् ११. ‘न्यां' स्यात्, १२. ‘ज्यायसीं' स्यातू, १३. ‘श्रीतरयो' स्यात्, तत्र श्रीश ब्दस्य ड्यन्तत्वं बोध्यम्.