पृष्ठम्:रावणार्जुनीयम्.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५० काव्यमाला । हृदयस्य हृलेखयदणलासेषु ॥ ६० ॥ वा शोकष्य ऽरोगेषु ॥ ५१ अन्योन्यसंघट्टनबद्धनादाद्विरुद्धभास्वत्किरणप्रतानाः । निरुद्धहृद्रोगनिबद्धकम्पा विमुच्य मित्राणि निरस्तहार्दाः ॥ २६ ॥ आहृद्यनादाः परितः प्रेणेिशुर्जना गुरु ”“वनिपातभीताः २४ ॥ हृदयरोगमैताय शरीरिणामुपलवर्म()मरातिशरेरितम् प्रबलघट्टनसंभवपावकस्फुरदनल्पकणाचितदिश्रुखम् पादस्य पदाज्यातिगोपहतेषु ॥ ५२ ॥ पद्यत्यतदर्थे ॥ ५३ ॥ हिमकाषिहतिषु च ॥ ६४ ॥ वा घोषमिश्र शब्देषु ॥ ५६ ॥ खपद्धतिं दूरमपास्य वेगात्पतत्सु पृथ्व्यामुपलब्धजेषु । पत्काषिणः सादिगणा हताश्वाः पदातिभिस्तत्र समं विचेरुः ॥२९॥ पद्धोषभाजस्तुरगाः स्खलन्तः पद्येषु पाषाणचयेषु चेरुः । पंद्रा घटा भझरथाश्च तत्र शनैः कथंचित्कृतपादघोषाः ॥ ॥ २७ उपलनिवहपातपीडितात्माग्लपिततनुस्तरसा बभूव लोकः । उपरजनि विपन्नपत्रशोभः पेदुपहतः शशिनेव पद्मषण्ड ॥ २८ ॥ उदकस्योदः संज्ञायाम् ॥ ५७ ॥ पेषंवासवाहनधेिषु च ॥ ५८॥ एकहलादौ पूरयितव्येऽन्यतरस्याम् मन्थोदनसक्कुविन्दुवज्रभारहारवीवधगाहेषु च ॥ ६० ॥ धृतोदधिध्वानमरुद्धवेगा नभस्तलात्संवलिता पतन्ती । पिपेष पाषाणततिर्जनौधं सा नोदपेषं किमु शुष्कपेषम् ॥ २९ ॥ उदवाहनजालसैनिकाशा जनतां रुद्धविवखदंशुचक्रा । उदवासमपि प्रवृद्धभीतिं त्वरयोपानयदुद्धतोलुसन्ती ॥ ३० ॥ १. ‘आहूय' स्यात्. . २. ‘प्रणेषु' स्यात्, ३. ‘मतायि' स्यात्. ४. इदमादेशस्य हलन्तत्वभ्रान्तिसूचकम्. ५. इदमष्यादेशस्य हलन्तत्वभ्रान्तिसूचकम्, ६. ‘शिनो' स्यात्, [६ अ० ३ पा०१९ स०] रावणार्जुनीयम् १९१ क्षिप्तोदविन्दनि सरांसि दूरं धृतोसमन्थानि च पल्वलानि। रुद्धोदपाना“रोवहन्ती पाषाणमाला विदधे पतन्ती ॥ ३१ ॥ परितः पतिता रयेण पृथ्वीमुदवज्रा इव मेघजालमुक्ताः । उपैला बिभिदुर्भटब्रजानां तरसा संयति मस्तकानदृष्टाः ॥ ३२ ॥ इको हखोऽङयो गालवस्य ॥ ६१ ॥ भिन्नोदकुम्भान्पथिकान्मरौर्या()विषादभाजः क्षितिपः खयोधान् । विलोक्य सेनानिबलं च दीनं समीरणासं जगृहे विघाति ॥ ३३ ॥ इष्टकेषीकामालानां चिततूलभारिषु ॥ ६५ ॥ निर्गतेन मरुता महाखतः कूटमम्बरतले महाश्मनाम् । सैनिपात्य करिणेव लीलया क्षिप्तमिष्टकचितं गृहं यथा ॥ ३४ ॥ अरुद्रिषदजन्तस्य मुम् ॥ ६७ ॥ वाचंयमपुरंदरौ च ॥ ६९ ॥ कारे सत्यागदस्य ॥ ७० ॥ इयेनतिलस्य पाते झे ॥ ७१ ॥ रात्रेः कृति विभाषा ॥ ७२ ॥ गां प्रतीत्य वनमालभारिणीं विक्षतान्समुपवीज्य मानवान् । दृषदः समीरणः ॥ ३९ ॥ वार्चयमानां स पुरंदराणां प्रीतिं मुनीनां विदधत्समीरः । आश्वासयन्प्राणभृतः सुशीतश्चिक्षेप दिक्षु द्रुतमद्रिराशिम् ॥ ३६ ॥ कुर्वाणा वा वायवः पत्रिजाताः सत्यंकारं विद्विषां ध्वंसनाय । व्योम क्षिप्रै प्राप्य पाषाणराशौ यैनंपाताश्चक्रिरे चित्रचेष्टाः ॥ ३७ ॥ प्राप्ता दुतं शोच्यतरामवस्थां रात्रिंचरा रात्रिचरीजनस्य ॥ ३८ ॥ नलोपो नत्रः ॥ ७३ ॥ तस्मान्नडचि ॥ ॥ नभ्रा ७४ नाकेषु प्रकृत्या ॥ ७५ ॥ नगोऽप्राणिष्वन्यतरस्याम् ७७ १. ‘धृतोदमन्था' स्यात्, २. इदं दृषदः पुंस्त्वभ्रान्ख्या, तथा च ‘तुदा ना' स्यात्,