पृष्ठम्:रावणार्जुनीयम्.djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नक्रा इव मत्स्यकॉर्पयोधौ नैागा वा नकुलाः “स्वाग्रभिन्नान् उपला निदधुः प्रतीपनीता मरुता रात्रिचरान्विभिन्नकायान् ॥ ३९ ॥ नक्षत्रमार्गे भ्रमितं समीरैरन्योन्यसंपातविभिद्यमानम् तदद्रिकूटं भवदग्लेिशं चूर्णीकृतं भूतलमाससाद ॥ ४० ॥ क्षणादपाषाणमनन्धकारं न“तङ्गां गगनं समरैः । कृत्वा कृतं राक्षससैन्यमध्यं पतन्महाकेतुनगप्रतानम् ॥ ४१ ॥ सहस्य सः संज्ञायाम् ॥ ७८ ॥ ग्रन्थान्ताधिके च ॥ ७९ ॥ अव्ययीभावे चाकाले ॥ ८१ । वोपसर्ज नस्य ॥ ८२ ॥ रथं सपत्रं मैधुरं निरस्तं दृष्टा सकोपेन दशाननेन । महाभिमानाहितकार्मुकेण द्विजिह्वसंपादि समादधेऽस्रम् ॥ ४२ ॥ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णव योवचनवन्धुषु ॥ ८५ । विभाषोदरे ॥ ॥ दृग्दृश्ध ८८ तुषु ॥ ८९ ॥ सज्योतिरदैरथ भोगिवृन्दं सनाभिवर्ग मयःसमेतम् । समुत्पतत्खं तमसा सरूपं दिशोऽपि चक्रे तमसा सरूपाः ॥ ४३ ॥ सगोत्रसोदर्यसैमानभाजा विजुम्भमाणेन फणित्रनेन ततो निरुद्धांशुमहं“चन्द्रं संस्थारमासादिः सामालसन्त:() सँदृशास्तपोभिः संरुद्धतिग्मांशुमयूखजालाः । युवेन()लोकान्सदृशान्दधानाश्चक्रुर्दिनं रात्रिसमं फणीन्द्राः ॥ ४५ ॥ ९० ॥ आा सवेनान्नः ॥ ९१ यादृक्तरङ्गर्विततैरुदन्वानीट्टुभोभोगिणैर्विरेजे । क्ष्मा यादृशी वेत्रकरौवलीनैचौंरीदृशी तैः परितः स्फुरद्भिः ॥ ४६ ॥ कीदृक्प्रमाणं दिवि कीदृशं वा बाणाद्वलं तत्फणिनां प्रसूतम् । येनाशु चक्रे भ्रमतोपरिष्टात्तादृग्बलं भूमिपतेर्विषादि ॥ ४७ ॥ १. ‘कान्पयो' स्यात्, २. ‘नागान्वा नकुला नखाप्रभिन्नान्' स्यात्, ३. सधुरं स्यात्, ४ ‘सवयः' स्यात्. ५. ‘सनाम' स्यात्. ६ ‘सस्थान' स्यात्, ७. ‘सदृश' स्यात्. ४४ ६ अ० ३ पा०१९ स०] रावणार्जुनीयम् विष्वग्देवयोश्च टेरद्रद्यञ्चतावप्रत्यये ॥९२॥ समः समि ॥ ९३ ॥ सहस्य सधिः ॥ ९५ ॥ विष्वद्विचा भोगिणेन सम्यक् परिक्षयं नीतमिवान्तरिक्षम्। व्यात्ताननेनापिहिताभिमात्रं नभखता दिक्षु विजूम्भितं च ॥ ॥ ४८ ऽप ईत् ॥ ९७ ॥ ऊदनोर्देशे ॥ ९८ द्वीपानि सर्वाणि सहान्तरीपैः स्वच्छायया क्रान्तलानि कृत्वा । सध्यङ् फणावन्निवहोऽम्बरेऽसौ स्फुरत्स्फुलिङ्गेन विषानलेन ॥ ४९ ॥ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशासस्थास्थितो त्सुकोऽतिकारकरागच्छेषु ॥९९॥ अर्थे विभाषा ॥१००॥ अन्यदीयमनपेक्ष्य पौरुषं पन्नगा दुतमनन्यदास्थपम् । “ माययुरनन्र्यमुत्सुकौन्दानवान्गतवतः क्षमातलम् ॥ १० ॥ कोः कत्तत्पुरुषेऽचि ॥ १०१ । रथवद्योश्च ॥ १०२ ॥ तृणे च जातो ॥ १०३ ॥ का पथ्यक्षयी ॥ १०४ ॥ ईष दर्थे ॥ १०५ ॥ विभाषा पुरुषे ॥१०६॥ कवं चोष्णे १०७ भङ्क्त्वा रथान्कद्रथवत्पतन्तस्ते कद्वदन प्रहिताः परेण । आरेभिरे“मतजा भुजङ्गांस्त्यक्त्वा कदन्नं पवनादिशेषम् ॥ ५१ ॥ दशवदनयुता निशाचरा जननिधनाय विचेरुरादृताः । कुपुरुषमधिगम्य निन्दितं विदधति कापुरुषा हि नेतरे ॥ १२ ॥ अनन्यदर्थ जयमिच्छता ते विसर्जिता कापथगामिनाशु दशाननेनाहिगणाः प्रकामं ययुः कदुष्णं रुधिरं जनानाम् ॥ १३ ॥ केंदोष्णमसं पिबतः सखेदं विलोक्य लोकानथ लोकनाथः । अन्यार्थमिच्छन्सततं सुखानि गरुत्मदखं समधत्त चापे ॥ १४ ॥ पृषोदरादीनि यथोपदिष्टम् ॥ १०९ ॥ मुहुर्मयूरा मधुरं रुवन्तस्ततोऽस्रमस्यामितभोगिवृन्दा । दिवं समीयुर्महिषाङ्गनीलाः खच्छायया भूषितभूतलान्ता १. स्थितम्’ ‘स्थया' वा यात्, २. ‘न्यदुत्सु' स्यात्, ३. ‘कान्मान' ख-शो- कवोष्णस्यात्,