पृष्ठम्:रावणार्जुनीयम्.djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ अशिषन्न पितापि यं प्रयलैः शिष्टा येन महाबलेन लोकाः । जहि मामनुशाधि वाति शक्तिर्यदि ते प्राहुरथो समेत्य भूपम् ॥२३॥ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि िित ॥ ३७ ॥ वा ल्यापि ॥ ३८ ॥ न क्तिचिं दी धैश्च ॥ ३९ ॥ गमः कौ ॥ ४० ॥ विड़नोरनुनासिकः स्यात् ॥ ४१ ॥ जनसनखनां सञ्झलोः ॥ ४२ ॥ येवि भाषा ॥ ४३ ॥ तनोतेर्यंकि ॥ ४४ ॥ सनः क्तिचि लो पश्चास्यान्यतरस्याम् ॥ ४५ ॥ नत्वा नतिमेत्य रावणश्चमोद्यम्य महासिसंयुतः। उद्यम्य च खङ्गमर्जुनः समराय द्विरदाविवेयतुः २४ उपरक्तिमथाति“र्कितः प“घस्य हैभोगते “ दे । चिच्छेद दशानोद्यतं रणजातिरसा निजासिता ॥ २५ ॥ वीतासिभुजस्य भूयो जिजास समराय चेष्टाम् । उदैक्षतारेपतिर्विधते द्विषोऽपि साधुर्विधुरेऽनुकम्पाम् ॥ २९ ॥ उत्खातोषस्य नाश भर्तुः समुच्छेिखासोः प्रतिपक्षवृक्षम् । अजायतेच्छाशु गदां ग्रहीतुं तथैव साऽजन्यत भूभृतापि ॥ २७ ॥ अजन्यतेशेन यथाजिचेष्टा गदां धुनानेन यथागृहीताम् । तथैव सातायत रावणेन प्रेक्ष्येव शिष्येण गुरोः सकाशात् ॥ २८ ॥ आर्धधातुके।॥४६॥ भ्रस्जो रोपधयो रमन्यतरस्याम्४७ | दुरापं महीभृतं द्रष्टमुपाजगाम निवारयामास सलीलमेनं राजाप्युपेतं गदया दशास्यम् ॥ २९ ॥ अतो लोपः ॥ ४८ ॥ यस्य हलः ॥ ४९ ॥ क्यस्य वि १. ‘द्यत्य' स्यात्, २. ‘उपरन्ति ' स्यात्, ३. ‘नभोगते' स्यात्. ४. पूर्वस्रोकेन सहायमष्यतीवास्फुटपद्खुटिताक्षरत्वात्. ५. चिखासोः' स्यात्, ६.‘जायते खयमेव' इति भाष्यप्रामाण्यात्कर्मकर्तरि प्रत्ययः. ७. ‘भूभृतोऽपि' स्यात. ८. ‘अतन्यत' स्यात्, भ्रषु' स्यात्, १०, ‘भर्यु' स्यात्. [६ अ० ४ पा०२० स०] १९९ भाषा ॥ ५० ॥ णेरनिटि । । ६१ ॥ निष्ठायां सेटेि ॥५२॥ अयामन्ताल्वाय्येदिवष्णुषु ॥ ५५ ॥ यश:प्रतानं प्रजिहीषुराजौ जिहीर्षकः शात्रवलोकभीते । महौजसां वेभिदिता नरेन्द्रं गदां सलीलं भ्रमयांबभूव ॥ ३० ॥ स 'योधितारं रजनीचरेशं समेतशखो युधिता नरेन्द्रः । ततस्तरुं वा पवनोपनीतं व्यदारयलोलविशालशाखम् ॥ ३१ ॥ चिराय ताभ्यां क्षितिकम्पकारणं रणश्रिताभ्यां भ्रमितोलसद्वदम्। स साधुकारिध्वनि चक्षुरीक्षितुं न दापितः कः स्पृहयालुरात्मने ॥३२ लैयपि लघुपूर्वात् ॥ ६६ ॥ विभाषापः ॥ ५७ ॥ ३३ क्षियः ॥ ५९ ॥ निष्ठायामण्यदर्थे ॥ ६० ॥ वाक्र दैन्ययोः ॥ ६१ ३४ स्यसिचसीयुट्तासिषु भावकर्मणोरुपदेशेज्झनग्रह दृशां वा चिण्वदिट्र च ॥ ६२ ॥ दीडो युडचि कृिति ॥ ६३ ॥ ३५ १. ‘युध्यिता' स्यात्. २. इत आरभ्य षष्टाध्यायसमाप्तिपर्यन्तसूत्राणामुदाहरणप द्यानि त्रुटितान्यादर्शपुस्तके, अतो नैव ज्ञायते कियन्ति पद्यानि नष्टानि इति. आदर्श पुस्तके तु रिक्तमेव पत्रं रक्षितं वर्तते. एवमेव सप्तमाध्यायप्रारम्भतोऽपि ‘त्रेस्रय (७१॥५३) इति सूत्रावधिकोदाहरणपद्यानि नैव आदर्शपुस्तके दृश्यन्ते. सूत्राणि तु बथाबुद्धि लिखिन्नतानि, तन्मध्ये कियत्सु पद्येषु तेषां सूत्राणामुदाहरणानीति न