पृष्ठम्:रावणार्जुनीयम्.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ काव्यमाला आात औौ णल ॥ ३४ ॥ तुह्योस्तातडुशिष्यन्यतर स्याम् ॥ ३५ ॥ विदेः शतुर्वसुः ॥ ३६ ॥ समासेऽनञ्पूर्वे कक्त्वो ल्यप ॥ ३७ ॥ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ ५१ ॥ १५ ॥ आमि सर्वनान्नः सुट् ॥ ५२ ॥ त्रेस्रयः ॥ ५३ ॥ हख नद्यापो नुद्र ॥ ५४ ॥ षट्चतुभ्र्यश्च ॥ ५ ॥ “क्तिमानिन्द्रियाणां यः पञ्चानामपि विप्रहे । ऋतूनामपि पण्णां ते पतिरेको दशाननः ॥ ६ ॥ श्वशुरो राक्षसीनां च तममुं नै स किं शुचा ॥ ७ ॥ प्रमदानां करं धन्यै त्वं पुलस्त्य प्रसाद्य । प्रसन्नेऽहनि तिग्मांशौ तामसस्य “ ॥ ८ ॥ इदितो नुम्धातो ॥ ५८ ॥ शे मुचादीनाम् ॥ ५९॥ यत्प्रणीयस्य कोपामेः कुण्डितुं भुवनत्रयम् । प्रसन्नेऽत्र मुनौ भद्रे न विन्दति शुचौ जनाः ॥ ९ ॥ ६० नैष्टव्यं वा मनुष्येण सङ्गव्यं वा महोदधिः । प्रसादं वोपनेयोऽयं कार्यसिद्धिमभीप्सता ॥ १० ॥ रधिजभोरचि ॥ ६१ ॥ नेट्यलिटि रधेः ॥ ६२ ॥ सर्वान्नानां स्त्रियस्तेषां रन्धिकार्थमुपागताः । रॉयितुं न क्षमास्तेषां येषामेष पराख्झुखः ॥ ११ ॥ | १. ‘नम’ इति स्यातू. २. ‘नंष्टव्यं' स्यात्, ३. ‘महोदधौ' स्यातू. ४. ‘रधितुं' स्यात्, | [७ अ० १ पा० २१ स०] रावणार्जुनीयम् १६९ रभेरशाब्लिटोः ॥ ६३ आरम्भयन्ति ते शत्रु नयन्ति च परिक्षयम् । आरम्भकाश्च भूतीनां यैरयं समुपासितः ॥ १२ ॥ लेभेश्च ॥ ६४ ॥ आङो यि ॥ ६५ ॥ उपात्प्रशांसा याम् ॥ ६६ ॥ उपसर्गात्खल्घओोः ॥ ६७ ॥ न सुदुभ्यं केवलाभ्याम् ॥ ६८ ॥ विभाषा चिण्णमुलोः ॥ ६९ ॥ आलम्भ्यारिचमूतेषामुपलम्भ्याश्च संपदः । सुमलम्भजनश्रीश्च येऽमुमर्चन्ति देहिनः ॥ १३ ॥ दुष्पलम्भात्र तेन श्रीर्येनास्य न नतिः कृता । मुलभा दुर्लभाप्येषां भक्तिभाजा पुनः सदा ॥ १४ ॥ अलम्भि बन्धनं पत्या बलिना तेन यद्विषा । जयोऽलाभि द्विषा चाशु बलिना नयशालिना ॥ ११ ॥ उगिदचां सर्वनामस्थानेऽधातोः ॥ ७० ॥ युजेरस मासं ॥ ७१ ॥ नपुंसकस्य झलचः ॥ ७२ ॥ इकोऽचि विभक्तौ ।। ७३ श्रेयांसि यान्ति विद्वांसं न प्राच्यं कथमर्जुनम् । यशांसि येन याच्यन्ते न धनानि महात्मना ॥ १६ ॥ तृतीयादिषु भाषितपुंस्कं पुंवद्भालवस्य ॥ ॥ अ ७४ स्थिदधिसक्थ्यक्ष्णामनडुदात्तः ॥ ७५ ॥ अस्थां सक्श्चां रज्जुबन्धं कृत्वाक्ष्णामश्रुपातनम् । कृतं तं() शत्रुणा पत्युर्दधुः शुकृतरं यशः ॥ १७ ॥ नाभ्यस्ताच्छतुः ॥ ७८ ॥ दशास्यं दधतं तेजः संरम्भं दधदर्जुनः । विस्फुरन्तं जो व्योमि राहू रविमिवाग्रहीत् ॥ १८ ॥ वा नपुंसकस्य ॥ ७९ ॥ १. ‘प्रायं' स्यात्. २. ‘ते' स्यातू. ३. ‘दः' स्यातू. ४. ‘रण' ख.