पृष्ठम्:रावणार्जुनीयम्.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ काव्यमाला । सैवं संदृथाः कोपं त्वं तात दृष्टापि तमीश्वरम् मा न संवरिष्ठाः संत्रासं न त्विष्ट कार्यप्रसाधनम् ॥ ३४ ॥ भवानैवरीष्ट तं नतं मोक्षं सुतस्याशु वन्धनात् । दयोस्तीषष्ट विनमन्निजमौक्तिकमाल्यानि ते नृपः ॥ ३६ ॥ सपदि विस्तरिषीष्टास्य भवान्प्रणयं प्रणामार्नसत्तनो मानना हि मानिनां विहिता प्रीतिं तनोत्याशु मानसे ॥ ३६ सपदि यौ चित्तमास्तरिषातां शावमानौ सुतस्य ते त्वयि गते तावप्येष्यतो नाशं ह्यानन्दनं बन्धुदर्शनम् ॥ ३७ ऋतश्च संयोगादेः ॥ ४३ संस्मृषीष्ट तात पौत्रस्त्वां मन्येऽद्य बन्धनबाधित केन वेह नौस्मरिषीष्टास्त्वमापद्विनाशैककारणम् ३८ ॥ मा स्मृषतास्य मान्य दोषैश्च स्मार्याः परं केवलं गुणाः पैौत्रस्य भवताद्य मा स्मरिषत स्मार्याः परं केवलं गुणाः॥ ३९ ॥ खरतिसूतिसूयतिधूञ्जदितो वा ४४ ॥ तात शीघ्र गत्वा तत्र धौता वनस्येव मारुतः विधवितास्य भव विपक्षस्य पौत्रस्य मोक्षेण शुष्यत राक्षसेशस्य प्रसवितासि सोता युधस्येव चन्द्रमाः भव दोषाणां निगूहितास्य यद्वन्निगूढा हरेर्गुरु ४१ ४ ० उपगमेन ते मैणष्टव्यं विपदादशास्यहेतुना विनशितव्यमेव चन्द्रमसौ ननु दर्शनेन ध्वान्तसंपदा ४२ निरः कुष ४६ १. ‘मैवं' स्यात्, २.‘द्विष्ट' ख. ३. ‘न माद्योगे' इति निषेधादडागमविन्यः ‘नमतनोः' स्यात्. ५ ‘संस्मृषीष्टास्तात पौत्रस्त्वं' स्यात्, ६. ‘नो' स्यात्. ‘दोषाश्च' स्यात्, ८ धातौ' ख; ‘धोता' स्यात्, ५. ‘बुधस्येव' स्यात्, ‘निगोढा' स्यातू. ११ प्रनष्टव्यं' स्यातू. [७ अ०२ पा०२२ स०] १७३ शोकशल्यस्यास्य निष्कोष्ठा त्वं पौत्रस्य तस्य परः कुतः शैरुन्मानवे निष्कुशिता पाताललीनस्य भोगिनः ॥ ४३ इण्निष्टायाम् ॥ ४७ ४८ विधेहि तैनिष्कुषितातिशल्यमेष्टव्यमेवास्य मखं त्वयाशु तथैषितव्या पुनरेव लक्ष्मीः सोढा स्म नाधे सुखानाम्॥४४॥ विलोभितुं त्वं ब्रज नप्तमुक्त्यै न कार्यसिद्धे रुषितव्यमस्मै रोष्टव्यसाध्याः प्रभवो न सन्ति ॥४५ सनीवन्तर्धभ्रस्जद्म्भुश्रिस्वृयूर्णभरज्ञपिसनाम् ॥४९ तेऽर्जुनः पौत्रं तेजसा दिद्युतिषुरालिष्य वेगादधावीद्वेमं यथा ४६ अदिधिपति संपदस्य राज्ञः संप्राप्त त्वयि मन्दिरं महात्मन् किं वैत्स्यति निर्मला न कीर्तिः कुर्यात्कं न गुणं महात्ममैत्री ४७ ॥ चक्षुषा विभ्रक्षतावैनितं वीक्षमाणं महीपति आवद्धतस्य विभ्रजिषन्क्रोधाग्निा कीर्तिवलुरीम् ॥ ४८ दिदम्भिषन्तमाधातिमायाप्रयोगेण रावणम् भूपतिं धिप्सया रहितः शक्त्याग्रहीन्मन्नचेतसम् ४९ संयुयूषुरर्जुनः कीर्ति क्षिमं दुःखैः संयियविषुर्गाढं दशास्यं न्यपीडयत् ॥ ५० ॥ प्रेोर्णनूषतार्जुनेन दिशो यशसा शरचन्द्रहासिना चित्तमूर्णनविषितं द्विषतां शोकेन संतापकारिणा एष युष्मान्सर्वभृत्यो विज्ञीप्सते मा वृथा न गा किं विजीज्ञपयिषया चित्तं जनानन्दितं वः करिष्यते ॥ १२ ॥ किं बुभूषति वत नास्माकं मोक्षेण भर्तुर्मनोरथान् मानसं बिभरिषतीदं नः शोकानलो दग्धुमायतः ॥ ६३ १. ‘गरुत्मानिव निष्कोषिता' स्यात्. २. सहिता' स्यात्. ३. ‘दिदेविषु ‘हुमं' शोधितः पाठः. ५. अर्दिधिषति' स्यात्. ६. ‘वेत्सैति’ वनतं' स्यातू. ८