पृष्ठम्:रावणार्जुनीयम्.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ काव्यमाला । कुिशः क्त्वानिष्ठयो * ॥ ५० ष्ट्रिापि न कश्चिदक्रिशित्वा प्राम्रोत्यर्थमभीप्सितं मनुष्यः । कृिष्टाक्रिशितं हि नैव मन्ये दैवं कारणमेकमर्थसिद्धेः ॥ १४ ॥ पृङश्च ॥ ५१ ॥ पूत्वा स शिवस्तव प्रणत्या सकलं वात्मगुणं नृपः पवित्वा । त्वापि च तैर्जनैः पैरीतः क्षित्रं ते प्रविधास्यते यथेष्टम् ॥ १५ ॥ वसतिक्षुधोरिट्र ॥ ५२ उषितेन भयेन चित्तभूमावनुषित्वार्धपथेऽपि राक्षसौघः । क्षुधितोऽपि न भुक्तवान्क्षुधित्वा कुरुतां किं दुतमेयैर्मान्तिकं ते॥१६॥ अश्वेः पूजायाम् ॥ ५३ त्वामञ्चितमार्य देहभाजां नाश्चित्वा स गतो युधे दशास्यः । मन्ये विपदस्य तेन जाता न श्रेयो गुरुभक्तिवर्जितानाम् ॥ १७ ॥ लुभो विमोहने ॥ ५४ विलुभिताः कचग्रहैः केशा येनाभिया देवयोषिताम् । मौलिमाहवेन लोभित्वा तस्य क्षणासनं कृतम् ॥ १८ ॥ व्रश्ध्योः क्त्वि ॥ ५५ ॥ उदितो वा ॥ ५६ ॥ से ऽसिचि कृतचूतच्छूदतृदन् तः ॥५७॥ गमेरिट्र परस्मैपदेषु ॥ ५८ ॥ न वृद्भयश्चतुभ्यैः ॥ ५९ ॥ तासि च कुपः ॥६०॥ अचस्तास्वत्थल्यनिटो नित्यम्॥६१॥उपदेशेऽत्वतः॥६२॥ ऋतो भारद्वाजस्य ॥ ६३ ॥ विभाषा सृजिदृशोः ॥६५॥ इडत्यतिव्ययतीनाम् ॥ ६६ ॥ वस्वेकाजाद्धसाम् ॥६७ ॥ विभाषा गमहनविदविशाम् ॥६८॥ ऋच्हनोः स्ये ॥७०॥ ब्रश्चित्वा वनमिव शात्रवं सदखैः शल्यौघं वपुषि परेरितं“तित्वा । क्षॉन्त्वा च प्रणतिपरस्य च क्षमित्वा तनृत्याः प्रमुदितचेतसः प्रयाताः4 १. ‘पूतो' स्यात्, २. ‘पवित' स्यातू. ३. ‘मेव' स्यात्, ४. दैवादिकमषितं क्ष हखोदितं मत्वात्रोदाहृतम्. [७ अ०२ पा०२२ स०] रावणार्जुनीयम् १७९ स्वचित्तमल्पं यदि नाम तात तस्मिन्गमिष्यन्निहनिष्यसि त्वम् । विलोक्य स त्वां ध्रुवमेव राजा करिष्यति प्रीतिमनन्यतुल्याम्। ६०॥ अत्रेः सिचि ॥ ७१ ॥ स्तुसुधूञ्भ्यः परस्मैपदेषु ॥७२॥ यमरीरमनमातां सक् च ॥ ७३ ॥ अस्ताविषुर्य जयिनं मुनीन्द्रा नाञ्जीत्पुरं यावदसौ विदूरे । लावत्क्षमं तस्य समीपमेतं मनांस्यधावीत्स पुराभिमानः ॥ ११ ॥ मैानोदयं************वीरो रोषादनंसीत्कृपयेव बुद्धा । मा नोपयाँसी त्वमपास्य शङ्कां मा किं न नैसीदवलोक्य स त्वाम् ॥६२॥ स्मिपूङ्करञ्जवशां सनि ॥ ७४ ॥ किं विसिस्मयिपते स दृष्टा त्वां समीपभुवमाञ्जिजिषन्तम् । खं कुलं पिपविषुः स सपय संविधास्यति न संशयमीशः ॥ ६३ ॥ अरिरिषति स संमुखो भवन्तं सपदि विलोक्य गृहोपकण्ठभाजम् । अशिशिषति मुदस्य तात चित्तं भवति समागतिरुत्सवो महद्भिः॥६४॥ केिरश्च पञ्चभ्यः ॥ ७५ ॥ निजगरिपतुरीश्वरानवाणो मतिविषदा गतिबद्धतीत्रदुःखोः । विचकरिषति नेत्रवारिविन्दूंस्तव गमनोत्सुकमानसा झुषापि॥ ६१ ॥ दर्शितादिदर्शयिषता या प्रणतो जनस्त्वां ब्रवीत्यदः । मामसौ पिष्टच्छिषत्यार्तस्तातो यथा किं विलम्बते ॥ ६६ ॥ रुदादिभ्यः सार्वधातुके ॥ ७६ ॥ रोदिति स्वपिति नैव दुःखिता प्राणिति श्वसिति यावता परम् । संक्षिति क्षततनु शुचा विप्रयोगपरिमोहिता वधूः ॥ ६७ ईश: से ॥ ७७ ॥ ईडजनोध्र्वे च ॥ ७८ ॥ १. ‘मेतुं' स्यात्. २. ‘मानाद्यंसीत्' स्यात्, ३. ‘यासीस्त्व' स्यात्, ४. ‘नि- जिगरेिषितुमीश्वरा न वाणीमतिविशदां' स्यात्, ५. निर्विसर्ग एव पाठः स्यात्. ६. ‘विचिकरिषति' स्यात्, ७. ‘दर्शिता हि दिदरिषया या' स्यात्, ८. ‘पिप्र च्छिष' स्यात्, ९.‘जक्षिति' स्यात्. !