पृष्ठम्:रावणार्जुनीयम्.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ रोदिषे त्वमात्मना चित्तस्य जनिषे न चेष्टं जनाय किम् । नेतिषे गमितोऽपि भूपालं पूज्योऽसि संभावयाम्यदः ॥ ६८ ॥ लिङः सलोपोऽनन्त्यस्य ॥ ७९ ॥ अतो येयः ॥८० आातो ङितः ॥ ८१ कुर्या गमं त्वं न विचार एव यदि त्यजेः संशयबुद्धिमेताम् पादौ भजेतां भवतश्च खेदं कुरु प्रसादं सुतमोचनाय ॥ ६९ ॥ आने मुक् ॥ ८२ ॥ ईदासः ॥ ८३ ॥ अष्टन आा वि भक्तौ ॥ ८४ ॥ रायो हलि ॥ ८५ ॥ वीक्षमाणः को न याति त्वामासीनतामनागते त्वयि। दिक्षु पश्य सर्वशिष्यगणमिममष्टास्वपि प्रस्थितं निजम् युष्मदस्मदोरनादेशे । ८६ प्रथमायाश्च द्विवचने भाषायाम् ॥८८॥ योऽचि ॥८९ शेषे लोपः ॥ ९ मपर्यन्तस्य ॥ ९१ ॥ युवावौ द्वि वचने ॥ ९२ ॥ यूयवयौ जसि ॥ ९३ ॥ त्वाहौ सौ॥९४ तुभ्यमह्यौ ङयि ॥ ९५ ॥ तवममौ ङसि ॥ ९६ ॥ त्वमा वेकवचने ॥ ९७ ॥ युष्माभिरस्माभिरिवाद्य गच्छन्मुनिर्न शोच्यः क्षितिपालधाम युष्मासु चास्मासु च तुल्यरूपा यतोप्रवृत्तितिमादधाति ७१ आवाभ्यां वा मुने युवाभ्यां संरक्ष्याश्रमभूरियं गतस्य अस्मानिवासावधिमुच्य युष्मान्विश्वासं समुपैति नास्मिन् ॥ ७२ ॥ त्वमहं च मुने पुरः प्रयावस्त्वां मां च वास्य विमुच्य नापरस्मिन् कार्यानुमतिस्त्वया मया वा तुभ्यं मह्ममयं हितः सदैव ॥ ७३ तव वा मम वास्ति नैव भेदो मदधीतो भवता मयापि च त्वम् मयि कृत्यमसौ त्वयीव नित्यं गुरुरौराधय() याति चित्तखेदम्। १. ‘ईशिषे' स्यात्. २. ‘नेडिपे' स्यात्. ५. ‘राराध्य प्रयाति' स्यात्. ७ ० ८७ ७४ ३. ‘धृति' स्यात्. ४. ‘त्वत्' स्यात्, [७ अ० २ पा०२२ स०] रावणार्जुनीयम् १७७ यूयं वयं चास्य मुनेः सुता वा युष्माकमस्माकमयं पिता वा । युष्यभ्यमस्मभ्यमहो दधाति यत्प्रार्थितं तत्सुखमेव नित्यम् ॥ ७५ युवां चावां चानुयावो न कथं मतिमादरात्। यदाचार्योऽध्यापकश्ध युष्मदस्मद्विना गच्छेन्न नूनं नृपतेर्गुहम् युष्मादृशोऽस्मादृशस्तन्मनस्विन्नान्वयुः कथम् यदि त्वं न ब्रवीषि गमनाय मुनीन्द्रम् युष्मदीयवचसा तु बदेऽहं प्रार्थनां हि महतीमपरार्थाम् ॥ ७८ त्वत्पुत्रो यातु शक्तिमान्मत्पुत्रेण समं मुनेः पुर त्वत्पुत्रो द्रक्ष्यते मया मत्कल्पञ्ध न ते मदात्मज ७९ त्वं मदीयमालयं रक्षेः संरक्षितस्त्वदीयो मया । इत्थमुचलति सुमुनौ तथा शिष्या मिथश्चक्रिरे कथा त्रिचतुरोः स्त्रियां तिस्पृचतस्ट ॥९९॥ आचि र ऋत जराया जरसन्यतरस्याम् १०१ ॥ चतसृष्वपि दिक्षु वाहिनीं तिसृभिः शक्तिभिरन्वितो मुनिः । विनिवेश्य तपोवनादृहिर्गमनायादरमाददे तत तिस्रः कदाचित्क्षणदाश्चतस्रो मार्गे भवेयुर्मनसीति कृत्वा तस्मिञ्जरसावृताङ्गान्संसेव्यमानो जरया विहीनैः ॥ ८२ मः १०२॥ किमः कः ॥ १०३॥ कु तिहोः १०४ १०६ ॥ तदोः सः सावनन्ययोः चकात १०६ ॥ अदस औौ सुलोपश्च ॥ १०७ सिंहीसुतोऽसाविह यस्य माता सा कापि नटेव कुतोऽपि भीता । तं रक्षतामुं पयसा मृगीणां शिष्यानुवाचेति मुनिर्यियासुः ॥ ८३ मः ॥ १०८ ॥ दश्च ॥ १०९ ॥ यः संौ ॥ ११० । अनाप्यकः ११२ ॥ हलि इदोऽय पुंसि ॥ १११ लो ११३ ।। ००० का' स्यात्, २३ ७७