पृष्ठम्:रावणार्जुनीयम्.djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ काव्यमाला । अयं शिखीयं शिखिनी दुमाविमौ ममैभिरेषाश्रमभूर्विभूषिता । इमाननेनावत कारणेन जगाद चान्यानिति सादरं मुनिः ॥ ८४ ॥ मृजेद्धिः ॥ ११४ ॥ अचो णिति ॥ ११५ । अत उ . पधायाः ॥ ११६ ॥ तद्धितेष्वचामादेः ॥ ११७ ॥ केिति च ॥ ११८ ॥ संमार्जनीया नृपभूमिरेषा कार्योऽनुरागश्च सदाश्रितानाम् । चारायणाद्याश्च ममाभिपूज्याः कोऽप्येवमुक्तो मुनिनाभिपूज्यः॥८५॥ इति कृतकरणीयः शिष्यवर्गानुया सुरगुरुरिव शत्रै विक्रमाक्रान्तशचुम् । नृपतिमथ पुलस्तिः प्रेक्षितुं संप्रतस्थे नृपतिरपि मुनींस्तान्मुक्तरेवानिवास ८६ ॥ इत्यर्जुनरावणीये महाकाव्ये सिचिवृद्धिपादे द्वाविंशः सर्गः ॥ सप्तमाध्यावतृतीयपादे त्रयोविंशः सर्गः । काशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ॥ १ ॥ अथार्जुनः सजरथो जितारिः पुरं पुरा गन्तुमना मनस्वी । विसर्जयामास नृपान्खदेशान्स श्रायसेन प्रमदेन युक्तान् ॥ १ ॥ स दाविकाकूलकृताधिवासं संपूजयामास धियासुमन्यम् तं देाध्र्यसत्राहितपुण्यपैशिर्भटैतं शांशपदण्डहतैः ॥ २ ॥ केकयमित्रयुप्रलयानां यादेरियः ॥ २ ततो नु संमाननमानतस्य चकार कैकेयनृपस्य भूपः । मैत्रेयकाक्षंचिजनेरिताशीः प्रालेयवातः परपादपानाम् ॥ ३ ॥ न टवाभ्यां पदान्ताभ्यां पूर्वोौ तु ताभ्यामैच ॥ ३ ॥ द्वारादीनां च ॥ ४ ॥ वेदज्ञवैयाकरणानुयातं गृहीतसौवास्तिकभूमिभोज्यम् दौवारिकाख्यातनमन्नरेशं मृदङ्गवत्सौवरिकोरुघोषम् ४ ।। १. ‘यियासु' स्यात्, २. ‘दार्धसत्रा' स्यात्, ३. ‘राशिः' ख. ४. ‘क्षाधि' ख. । [७ अ० ३ पा० २३ स०] रावणार्जुनीयम् । १७९ न्यग्रोधस्य च केवलस्य ॥ ५ ॥ न कर्मव्यतिहारे ॥ ६॥ हादं कुर्वाणं छायया संश्रितानां मैद्रव्यालापी बिभ्रतं च द्विजानाम् । नैयग्रोधीं वा वृत्तिमाविर्दधानं जग्मुर्भूपालास्तं प्रणम्यादरेण ॥ ५ ॥ गतादीनां च ॥७॥ श्चादेरिन् ि॥८॥ पदान्तस्यान्य तरस्याम् ॥ ९ ॥ उत्तरपदस्य ॥१०॥ अवयवादृतोः ॥११ ।। तेऽभवन्नस्य स्वागतिकाः शौवापदत्रासवर्जिताः पूर्ववार्षिकधने येषां कुम्भ्यं न(न)धान्यं द्विजन्मनाम् ॥ ६ ॥ सुसवोधोजनपदस्य । १२ ॥ भूपतिः संपाञ्चालकान्वितः सर्वमागधिकलोकतोषितः । आर्यमागधिकवाजिरक्षितं राक्षसेश्वरमनीनयत्पुरः ॥ ७ ॥ दिशोऽमद्राणाम् ॥ १३ ॥ प्राचां ग्रामनगराणाम्॥१४॥ नृपतिः पूर्वेषुकामशमद्विपदानाम्बुभिः क्षितौ । पूवेकान्यकुब्जाधीयखुरपादपांसूनशीशमत ॥ ८ ॥ संख्यायाः संवत्सरसंख्यस्य च ॥ १५ ॥ वर्षस्याभ विष्यति ॥ १६ ॥ केचिन्निसांवत्सरिकैस्तुरङ्गयोंधाश्चतुनवतिकासिहस्ताः । अन्ये चतुर्वार्षिककैः सद्धैर्विचेरुरध्वन्यभितः क्षितीशम् ॥ ९ ॥ ज्ञाशाणयोः ॥ १७ ॥ जे प्रोष्ठपदा नाम् ॥ १८ स्फुरत्रिसौवर्णिककर्णिकात्विषस्ते प्रोष्ठपादा इव विद्युदौज्ज्वलाः । कृत्वा कदम्बापिहितां वसूधरां नीराम्बुवाहा विवभुर्महीभुजः ॥१०॥ हृद्भगसिन्ध्बन्ते पूर्वपदस्य च ॥ १९ ॥ अनुशतिका दीनां च ॥ २० ॥ देवताद्वन्द्वे च ॥ २१ ॥ नेन्द्रस्य परस्य ॥ २२ ॥ दीघाँच वरुणस्य ॥ २३ ॥ प्राचां नगरान्ते ॥२४॥ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ॥ २५ ॥ अर्धा १. ‘मन्द्रव्यालापी' स्यात्, २. ‘सुपाञ्चाल' स्यात्, ३. ‘अर्धमा' स्यात्, ४. ‘पूर्वेषुकाम' स्यात्,