पृष्ठम्:रावणार्जुनीयम्.djvu/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ काव्यमाला त्परिमाणस्य पूर्वस्य तु वा ॥ २६ ॥ नातः परस्य ॥ २७ ॥ प्रवाहणस्य ढे ॥ २८ ॥ तत्प्रत्ययस्य च ॥ २९ ॥ निबध्य दौहार्दयुतं विपक्षं सौहार्दभाजानुगतो जनेन । सौभाग्यरम्यप्रमदानुयातः ससारसैन्योऽवनिपः ससार ॥ ११ ॥ नः आनैपुणेन दुतमागतानामनैपुणेनादधतां महाजिम्। आशौचभाजां युधि सायुधानामशौचमीशेऽजनि राक्षसानाम् ॥ १२ ॥ आकौशलभाग्भिरन्वितानां युक्तानां खयमप्यकौशलेन । आनैश्वर्यं व्यतायि राज्ञां किमनैश्वर्यमकुर्वतां हि तेषाम् ॥ १३ ॥ थापुरयोः पर्यायेण ॥ ३१ ॥ हनस्तोऽचि णलोः ॥ ३२ ॥ आयथातथ्यप्रलापिनं तं घातिताभीष्टबान्धवम् रिपुमर्यथातथ्यकार्यकृतं कृत्वा कृतार्थोऽभवनृपः ॥ १४ ॥ अातो युक्चिण्कृतो: मैदायाकिने द्विषते भयानामाप्यायकेनामरपितृकाणाम् संप्राप्यमानेन नृपेण गेहमग्लायि दीनेन दशाननेन ॥ १५ ॥ नोदात्तोपदेशस्य मान्तस्यानाचमेः ॥ ३४ ॥ जनिव ध्योश्च ॥ ३५ सदुर्दमानां दमको धरेशः प्रवृद्धदर्प वधकं जनानाम् । निनाय शर्क जनको गुणानां दशाननं संभृतवीररक्षम् ॥ १६ ॥ पुग्णौ ॥ ३६ समर्पितो रक्षिजनस्य राज्ञा दशाननो हेपितमानसोऽभूत् । संधापितस्रासमदृष्टपूर्व भि“पितं बन्धुजनस्य दीनम् ॥ १७ ॥ शाच्छासाह्वाव्यावेपां युक् ॥ ३७ ॥ १. याथा' स्यात्, २. ‘प्रदायकेन' स्यातू. [७ अ० ३ पा०२३ स०] रावणार्जुनीयम् १८१ निशामितायामिकरालधान्नां () सैहास्य“छायितकुञ्जराणाम् । गणे रिपूणामवसायको यः सोऽप्यापदं प्राप निशाचरेशः ॥ १८ ॥ आह्यायितानेकसशखयोधं तत्पायितस्रापितवाजिनागम् । महाभूदादेशनिबद्धयलं ययौ दशास्यं परिवार्य सैन्यम् ॥ १९ ॥ वो विधूनने जुक ॥ ॥ लीलोर्नुग्लुकावन्यतरस्यां ३८ स्नेहविपातने ॥ ३९ ॥ भियो हेतुभये घुक ॥४०॥ स्फायो बः ॥ ४१ ॥ शादेरगतौ तः ॥ ४२ ॥ रुहः पोऽन्यतर स्याम् ॥ ४३ ॥ वाहवेगमारुतेन सैन्यमुदवाँरयत्काननं ब्रजत् । तत्प्रतापावहित“यशोनवनीतमाशुव्यली“यत् ॥ २ तं राक्षसेशं ध्वजिनी नयन्ती लीलाविभूषां परिशातयन्ती । चिराय चेतोनवनीतमाशु विलापयामास तदाङ्गनानाम् ॥ ॥ २१ “कायितामप्यमरव्रजेन क्षपाचरान्दूरविसारिणोऽपि । विस्फारितानेकमृदङ्गभीमा पताकिनी भीषयते स्म यान्ती ॥२२॥ रजो दुरारोहमलं यदधैरारोपितं खं शमितं तदाशु । मदाम्बुभिर्वत्र्मनि हास्तिकेन महात्मनां लोकहिताय चेष्टा ॥ २३ ॥ प्रत्ययस्थात्कात्पूवेस्यात्त इदाप्यसुपः ॥ ४४ ॥ न या सयोः ॥ ४५ ॥ उदीचामातः स्थाने यकपूर्वायाः ॥ ४६ ॥ भरुखैषाजाज्ञाद्धाखा नञ्पूर्वाणामपि ॥ ४७ ॥ आभाषितपुं स्काच ॥ ४८ ॥ आदाचार्याणाम् ॥ ४९ ॥ उच्छूायमानीयत येन यैता जनेन धूली वसुधावलस्य () । तस्यैव दृष्टरपकारिकासीत्रीत्वोन्नतिं नैव हिताय नीचाः ॥ २४ ॥ यका विजिग्ये सुरलोकसेना सका जितागादथ भूपतिं तम् । अनायका() राक्षसलोकसेना तदा प्रभूतायकये()श्वरस्य ॥ २१ ॥ ठस्येकः ॥ ५० ॥ इसुसुक्तान्तात्कः ॥ ५१ ॥ चजोः कु .१. ‘निशायिता धार्मिकराज' स्यात्, २. ‘महास्यवच्छायित' स्यात्, ३. ‘वा- य' स्यात्, ४,'लीनय' स्यातू, ५. विस्फाविता' स्यातू, ६. ‘यात्रा' स्यात्,