पृष्ठम्:रावणार्जुनीयम्.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ काव्यमाला । घेिण्यतोः ॥ ५२ ॥ न्यडूकादीनां च ॥ ५३ ॥ हो हन्ते ञ्णिन्नेषु ॥ ५४ धानुष्कयोधैर्तृतैयुद्धरागैः स खाङ्गिकैः सा ध्वजिनी समेता । अघातयन्ती पथि वन्यसत्त्वान्वाक्येन राज्ञो विभृता स्म यातिी॥२६॥ अभ्यासाच ॥ ५५ ॥ हेरचङि ॥ ५६ ॥ सन्लिटोजें ॥ ५७ ॥ विभाषा चेः ॥ ५८ ॥ विनापि भर्तुः जिगीषया यो जघान मत्वारिगणं जिघांसुम् । दावेन वायुं विजिगीषमाणा जिगाय सेनाध्वपरिश्रमं सा ॥ २७ ॥ चिकीर्षमाणारिमनोविषादं चिचाय याचैरवनिं समन्तात् । कूलविकायाशु दिशः समग्रा जवेन याजनता कृतोऽस्याः॥२८ न कादेः ॥ ५९ ॥ अजिब्रज्यो श्रु ॥ ६० ॥ १जन्यब्जौ पाण्युपतापयोः ॥ ६१ ॥ वशेर्गतौ । ॥ ६३ ॥ ओक उचः के ॥ ६४ ॥ ण्य आवश्यके ॥ ६५ ॥ यजयाचरुचप्रवच चैश्च ॥ ६६ ॥ वचोऽशब्दसंज्ञायाम् ॥ ६७ ॥ प्रयोज्यनि योज्यौ शक्यार्थे ॥ ६८ ॥ भोज्यं भक्ष्ये ॥ ६९ ॥ भुजैर्भुजङ्गाङ्गसमानसारै रणे समाजं द्विषतां निरस्य । सा पालिता भूपतिना विरेजे रोच्यां वहन्तीं जनतां दधाना ॥२९॥ कृत्वा दशास्यं विजितं भयोज्यं नियोज्यराजन्यजनं क्षितीशः । वाच्यानि शृण्वन्मधुराणि चादन्भोज्यानि भृत्योपहितान्यासीत् ॥ ओत: इयनि ॥ ७१ ॥ क्सस्याचि ॥ ७२ ॥ लुग्वा दु हदिहलिहगुहामात्मनेपदे दन्त्ये ॥ ७३ ॥ शमामष्टानां दीर्घः इयनि ॥ ७४ ॥ काष्ठान्यवाद्यजनता वसन्ती गाश्चाधुक्षन्नपरे मनुष्याः । अदुग्ध चारक्षत चोदितन्योः प्रादुक्षतान्यो बलवान्प्रविश्ः य ॥ ३१ ॥ १. ‘धृत' शोधितपाठः २. प्रजिधीषया' स्यातू. ३ ४. ‘चोदितोऽन्यः' स्यात्,

[७ अ० ३ पा०२३ स०] रावणार्जुनीयम् ।

१८३ अलीढ कश्चित्खयमेव दुग्धानालिक्षतान्यो नृपकारणाय दुग्धगूढ“भयेन कश्चिन्यघुक्षतान्योऽप्यतिसंभ्रमेण ३२ ॥ ताम्यन्ति केचित्क्षुधिता स्म तत्र भ्राम्यन्ति चान्ये स्म निवासहेतोः । माद्यन्ति चान्ये स्म सुरां पिबन्तो ग्रामे प्रविश्येति जना नृपस्य ॥ ३३ ॥ विश्रान्तये शीधुमलीढ कश्चित्सुरां मुदालिक्षत सैनिकोऽन्यः । कश्चिनिगूढात्ममदं तदानीमन्तस्तदाधुक्षत कोपमन्यः ॥ ३४ ष्टिबुक्कुमुचमां शिति ॥ ७५ ॥ क्रम परस्मैपदेषु ॥७६॥ इषुगामियमां छः ॥ ७७ ॥ पाघ्राध्मास्थाम्रादाण्दृश्य र्तिसर्तिशद्सदां पिबाजिघ्रधमतिष्ठमनयच्छपश्यर्छधौ इीयसीदाः ॥ ७८ ॥ ज्ञाजनोज ॥ ७९ ॥ प्वादीनां खः । ८० ॥ मिदेर्गुणः ॥ ८२ ॥ जुसि च ॥ ८३ ॥ निष्ठीवति स्मातिमदेन कश्चिदै“ ‘न्यः सुचिराय पीत्वा । अङ्गहामदन्यः सुरयातिदीनः पुरा पिबन्तीति जनाः समेताः ॥ ३६ ॥ धमत्सु शङ्गान्पुरुषेषु सेना मातिष्ठतोत्थाय ततः प्रभाते । अक्रामदधीयमनल्पवेगं पुरःसरं गच्छति भूमिपाले ॥ ३६ ॥ तदेच्छते दर्शनमागताय प्रायच्छदीशो दृशमादरेण । संदृश्यमानः क्षितिपेन चान्यः पुमान्नियच्छन्निभमाननाम ॥ ३७ ॥ जिघ्रन्मदामोदमिभोऽपरस्य ********धावन्नभिजातकोपः । कथंचिदूध्र्वाङ्कशभिन्नकुम्भः संसूचतारुध्यत दुर्गतेन ॥ ३८ अपश्यदारात्प्रणता नरेन्द्रं तमापतन्ती सुरराजमेव । जानाति चान्यः स्म मनोज्ञरूपं संजायमानप्रमदोऽथ कामम् ॥३९॥ स्तृणानमालोक्य बलेन पृथ्वीं तदा जना नाविभयुः परेभ्यः । विद्वान्भजेदूजितशत्रुयुक्तो न मन्दभाग्यस्य जनस्य भर्ता ॥ ४० ॥ १. ‘दुधान्यलि' स्यात्, २. ‘अदिग्ध' स्याद्. ३. ‘श्यधिक्षता' स्यात्, ४. शमा दित्वेऽपि श्यन्परत्वाभावान्नेदं दीर्थोदाहरणम्. ५. ‘न्यगूढा' स्यात्, ६. ‘दाचामद् न्यः' स्यात्, ७. ‘धूगैतेन' शोधितपाठः ८. ‘मेद्यन्भवे' स्यातू,