पृष्ठम्:रावणार्जुनीयम्.djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ काव्यमाला । (सप्तमाध्यायचतुर्थपादे) चतुर्विशः सर्गः । णौ चङयुपधाया हखः ॥ १ ॥ नाग्लोपिशास्वृदिताम् | ॥ २ ॥ भ्राजभासभाषदापजावमालपाडामन्यतरस्याम् ॥ ३ ॥ लूोपः पिवतेरीचाभ्यासस्य ॥४॥ तिष्ठतेरितं ॥५॥ || जिघ्रतेर्वा ॥ ६ ॥ उत्रेत् ॥ ७ ॥ ततः प्रावीविशद्भपः पुरीं सेनां नराधिपः । विलोक्यात्यरराज“पटुवाक्यः****जनः ॥ १ ॥ प्रसह्यान्वशासद्यः शात्रवं समरागतम् । आडुढौक स तां सेनां प्रतोलीं लोककेतनाम् ॥ २ ॥ क्षितीशं श्रीरबभ्राजन्नारायणमिवाश्रिता । अविभ्रजदसौ तां च तत्समानपराक्रमः ॥ ३ ॥ स नेत्राब्जानि लोकस्य सवितेवोदमीमिलत् । न्यमीमिलदरातीनां कुमुदानीव तेजैसाम् ॥ ४ ॥ अदिदीपद्यथा वह्निः काननं पवनेरित अदीदिपत्तथा चेतः पश्यतां द्विषतामसौ ॥ १ ॥ अबभासन्मुखाब्जानि स मुदामरयोषिताम् । पश्यन्तीनां विशालानि तानि नेत्राण्यवीभसत् ॥ ६ ॥ अबभाषट्टणान्भूपः स पश्यन्तं जनं निजम् । अबीभषच लोकोऽपि भूपं क्षेमाधिका गिरः ॥ ७ ॥ अजीजिवजनं राजा न परं पालने रतः । अजिजीवन्मनोज्ञेन दर्शनेनाप्युपागतम् ॥ ८ ॥ )अपीप्यत तदीयेभा भृङ्गान्दानं कटच्युतम् । अतिष्ठिपंश्च तत्रैव सुचिरं पानलोलुपान् ॥ ९ ॥ गजताजिघ्रिपत्तस्य मदवारि शिलीमुखान् । पुरा पुरुदुमाली या निजपुष्पाण्यजिघ्रपत् ॥ १ तां' स्यात्. २. ‘तेजसा' स्यात्, ३ [७ अ० ४ पा०२४ स०] १८७ अचकर्त तरुं कश्चित्तदैालानाय दन्तिन • अचीकृत तथान्योऽपि शाखां मार्गशिरोधिनीम् ॥ ११ ॥ दयतेर्दिगि लिटि ॥ ९ ॥ ऋतश्च संयोगादेर्गुणः ॥१०॥ ऋच्छत्यूताम् ॥ ११ ॥ शूदृप्रां हखो वा ॥ १२ ॥ अवदिग्ये तथा राज्ञस्तूर्यनादो नभस्तलम् । • प्रावृट्कालपयोदानां शिखिनः सस्मरुर्यथा ॥ १२ ॥ आरुरग्रे नरास्तस्य केचित्प्रध्वनितानका शङ्खा निजगरुः खानानन्यैरापूरिता मुहुः ॥ १३ ॥ द्विषो विशशरुः पूरानपरं वीक्ष्य यं रणे । विसघुर्यस्य नामापि स प्राप विजयी पुरम् ॥ १४ ॥ चेतांसि यं विचिन्त्यापि युद्धे विददरुद्विषाम् । विददुर्यदि तं दृष्ट्रा संमुखीनं न विस्मयः ॥ १५ ॥ भिया निपपरुश्चित्तं तद्वाणा येन विद्विषाम् । निपपुः ककुभस्तेन यशसा तस्य बाहवः ॥ १६ ॥ केऽणः ॥ १३ ॥ न कापि ॥ १४ ॥ आपोऽन्यतरस्याम् ॥ १५ ॥ ऋदृशोऽङि गुणः ॥ १६ ॥ वर्षकाः कौतुकं काश्चिदाजग्मुश्च कुमारिकाः । विशत्पताकिनीकं तं पृथ्वीनाथं दिदृक्षवः ॥ १७ ॥ गलन्मेखलिका काचित्वरया योषिदायती आबद्धमस्खला चान्या प्राप्य भूपमपश्यताम् ॥ १८ ॥ अस्यतेस्थुक ॥ १७ ॥ श्चयतेरः ॥ १८ ॥ पतः पुम् ॥१९॥ वच उम् ॥ २० ॥ आस्थज़पे दृशैौ काचिदङ्गना दर्शनोत्सुका । रूपेण कुर्वती राज्ञः प्रतिद्रष्टव्यकौतुकम् ॥ १९ ॥ अचकर्ततरुं' स्यात्. २. ‘दानालाय' ख विशशरुरान्न परं' ख. ५ ‘विशश्रुर्यदि' स्यात्, ६. ‘आवद्धमेखला ान्या' स्यात्,