पृष्ठम्:रावणार्जुनीयम्.djvu/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ काव्यमाला संरुद्धायाः स्वयं गात्रा यान्त्याः कस्याश्धिदीक्षितुम् । अश्वन्नेत्रद्वयं नार्या रोदनात्रुविपाटलम् (2) अपप्तदसु सानन्दं वीक्ष्य कस्याश्चिदीश्वरम् । इत्यवोचत्सखी चान्या मन्मथोऽयं न पार्थिवः ॥ २१ ॥ शीड: सार्वधातुके गुणः ॥२१॥ अयडू यि कृिति ॥२२॥ शेरते यत्प्रभावेन विश्वस्ता भुवि मानवाः । न शय्यतेऽरिनारीभिः सोऽयमीशो न्ययोदितम् ॥ २२ ॥ उपसर्गाद्रख ऊहतेः ॥ २३ ॥ एतेर्लिङि ॥ २४ ॥ अभ्युह्यते भुजैर्यस्य शक्तिः शत्रुविघातिनी । समियात्तमरिः कोऽमुं त्यन्ययावदि ॥ २३ ॥ अकृत्सार्वधातुकयोर्दीर्घः ॥ २५ ॥ च्वौ च ॥ २६ ॥ रीडू ऋत ॥ २७ ॥ रिडू शयग्लिडूक्षु ॥ २८ ॥ गुणोऽर्ति संयोगाद्योः ॥ २९ ॥ यङि च ॥ ३० ॥ ई घ्राध्माः ॥ ३१ ॥ अस्य च्वौ ॥ ३२ ॥ क्यचि च ॥ ३३ ॥ अशनायोदन्यध नाया बुभुक्षापिपासागधेषु ॥ ३४ ॥ अश्वीषन्ति भटा यस्य निहत्यापरसैनिकान् । चीयमानो यशःपुखैर्यः शुकीकुरुते दिशः ॥ २ भ्रात्रीयति नतं शत्रु मात्रीयति परखियम् । यः सदा सोऽयमुर्वीशः काचिदूचे सखीमिति ॥ २१ ॥ यो बन्धूनिव संप्राप्तान्नित्यमाद्रियतेऽर्थिनः । व्यामियन्ते रणे येन शत्रवो भुजशालिना ॥ २६ ॥ क्रियान्नः सर्वदा श्रेय इति यः स्मथैतेऽरिभिः । स्मर्यते विधुरे यश्च सोऽयमन्या() जगाविति ॥ २७ ॥ १. ‘अवादि' इत्युक्तौ छन्दोभापत्या ‘न्ययोद्यत’ भवेत्. २. च्वौ ‘शुङ्गीकुरुते इत्युदाहृतत्वात्क्यचि ‘अश्वीयन्ति’ इति स्यातू. [७ अ० ४ पा० २४ स० १८९ अरायैते दिशो यस्य कीर्तिरिन्दुकला परा • सास्मर्यते रिपुर्यं च वेपमानो रणच्युतः ॥ २८ ॥ जेघ्रीयन्तेऽलयो यस्य दानाम्बु कटसङ्गिनः । देध्मीयमानशाङ्गेयं गजता तस्य गच्छति ॥ २९ ॥ दत्तान्युदन्पतेऽम्भांसि सोऽयं दातार्थिनं प्राप्य न धनं यो धनायति ॥ ३० ॥ द्यतिस्यातिमास्थामिति केिति ॥४०॥ शाच्छोरन्यतर स्याम् ॥ ४१ ॥ दधातेर्हिः ॥४२॥ जहातेश्च क्त्वि ॥ ४३ ॥ येनामिता दिताः संख्ये द्विषोऽवसितपौरुषाः । हित्वा मानं स्थिताः प्राप्य हितं मुनिवदाश्रमे ॥ ३१ ॥ शितं शातासिना छित्वा येनाखं द्विषता युधि । अवच्छातानि गात्राणि यो यं योद्धा नराधिपः ॥ ३२ ॥ दो द्डोः ॥ ४६ ॥ अच उपसर्गाचतः ॥ ४७ ॥ अपो भि ॥ ४८ ॥ स स्यार्धधातुके ॥ ४९ ॥ तासस्योलॉपः ॥ ५० ॥ रि च ॥ ५१ ॥ ह एति ॥ ५२ ॥ वारणैर्वारिदा यस्य कालेऽद्भिः शारदागताः । शालयः सुकुशशया अस्य वत्स्यन्ति संप्राप्य प्रियामद्य सुखं जनाः । ()श्चो त्रै“मि न् ॥ ३४ मन्ये मत्तप्रियाश्लेषाः श्वस्ते संमुदिता नृपम् । मेक्षितारः पुनर्वीराः प्रेक्षिताहे च तानहम् ॥ ३१ ॥ सनि मीमाधुरभलभशाकपतपदामच इस ॥ ५४ ॥ आप्ज्ञप्यूधामीत् ॥ ५५ ॥ दम्भ इच ॥ ५६ ॥ मुचोऽकर्म कस्य गुणो वा ॥ ५७ ॥ अत्र लोपोऽभ्यासस्य ॥ ५८ ॥ १. ‘द्रष्टासि पुनस्तांस्त्व' स्यात्, २०१ ३६