पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भविष्यति । यदि हत्तवर्गः तक्रवर्गहतभिन्नरेखावर्गयोगतुल्यः स्यात् तदा हकरेखा चतुर्थयोगरेखा भविष्यति । यस्या वर्गो झकक्षेत्रतुल्यः स्यात् साधिकरेखा भविष्यति । यदि तकरेखा हतरेखाया अधिका स्यात् पुनस्तकवर्गो हतवर्ग- तकमिलित रेखावर्गयोगतुल्य: स्यात् तदा हकं द्वितीययोगरेखा भ विष्यति । यस्या रेखाया वर्गों झकक्षेत्रतुल्यः स्यात् सा प्रथममध्ययोग- रेखा भविष्यति । पुनर्यदि तकवर्गो हतवर्गतकभिन्नरेखावर्गयोगसँमैः स्यात् तदा हकरेखा पञ्चमी योगरेखा भविष्यति । यसा वर्गों क क्षेत्रसम: स्यात् तस्या वर्गोऽसंज्ञाहमध्ययोगसमः स्यात् । इद- मेवेष्टम् ॥ अथ ६९ क्षेत्रम् || यस्या रेखाया वर्गों मिथो भिन्नयोर्मध्यक्षेत्रयोर्योगेन तुल्यो भवति तदा सा रेखा द्वितीयमध्ययोगरेखा भविष्यत्यथवा तस्या वर्गो मध्यद्वययोगतुल्यो भविष्यति । द्वे मध्यक्षेत्रे अबजदे कल्प्ये | झहम् अङ्कसंज्ञाईरेखा कल्पिता | अस्या उपरि कल्पितक्षेत्रद्वयतुल्यं हव- क्षेत्रं वकक्षेत्रं च कार्यम् । तस्मादु- नौ हततकभुजौ मिथो भिन्नौ भ- अ. विष्यतः । हझयोरपि भिन्नौ भविष्यतः | अनयोर्वर्गावकसंज्ञाह भविष्यतः । अन्योरधिकरेखावर्गो लघुरेखाबर्गस्या- धिकरेखामिलितरेखाया वा भिन्नरे- खाया वर्गस्य योगेन तुल्यो भविष्यति । क १ सम: J. २ एतत्क्षेत्र J. ३ पुनर्यदि उ. ४ रेखातोऽधिका भवति तकव- व उ. ५ इतरेखातक रेखामिलितरेखा J. ६ तुल्यो भवति सा द्वितीय J. ★s J. omits रेखायाः. ● एतत्क्षेत्र J. १० J. omits पुनर् ११J. Omits रेखा. १२ तुल्यो भवति तदा J. १३ एतत्क्षेत्र' J. ९ भवति J. मा० १४