पृष्ठम्:लघुभास्करीयम्.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[लघुभास्करीये मकरादिस्थिते केन्द्रे कर्कटादौ तु योजयेत्' । मध्यभुक्तौ सहस्रांशोः स्फुटभुक्तिरुदाहृता ।॥ १० ॥ उत्क्रमक्रमतो ग्राह्याः पदयोरोजयुग्मयो वर्तमानगुणादिन्दोः केन्द्रभुक्तेः कलावशात् ॥ ११ ॥ आद्यन्तधनुषोज्ञेयं फलं त्रैराशिकक्रमात् । गतगन्तव्यधनुषी केन्द्रभुक्तेर्विशोधयेत् ।। १२ ।। इत्यमाप्तगुण हत्वा वृत्तनाशातसहृतम् । प्राग्वत् क्षयोदयाविन्दोर्मध्ये भोगे स्फुटो मतः ।। १३ ।। अभिन्नरूपता भक्तेश्चापभागविचारिण रवेरिन्दोश्च जीवानामूनभावाद्यसंभवात् ।। १४ ।। एवमालोच्यमानेयं जीवाभुक्तिविशीर्यते । कर्णभुक्तिस्फुटाह्वोर्वा विश्लेषस्फुटयोर्द्धयो ' ।॥ १५ ॥ सप्तरन्ध्राग्निरूपाणि परमापक्रमो गुणः । तत्स्फुटार्कभुजाभ्यासस्त्रिज्ययेष्टापम ' हृतः' ।॥ १६ ॥ तद्वर्गव्यासकृत्योर्यद्विश्लेषस्य' * पदं' ॐ भवेत् । स्वाहोरात्रार्धविष्कम्भः** पलज्येष्टापमाहता " ।। १७ ।। क्षितिज्या लम्बकेनाप्ता व्यासाधेनाहता हृता । स्वाहोरात्रेण यल्लब्धं *६ चरजीवार्धमिष्यते *७ ।। १८ ।। तच्चापलिप्तिकाः प्राणाः स्फुटभुक्त्या समाहताः** । खखषडघनभागेन लभ्यन्ते लिप्तिकादय ।। १८ ।।' १ चयो भवेत् B . * "धनुषो ज्ञेया A; आद्यर्घ घनुषो" C. 3 ०राशिकक्र* , (0, D. ४ °र्मध्यभोगः स्फु* A; "र्मध्यभोगे" C, ID) * अभिन्नरूपतो भक्तेश्चापभोग० P. ६ ०भावादिसं० A . ७ °मानायां A . ८ °क्तिर्विशिष्यते A. * कर्णभुक्तिः स्फुटानां वा विश्लेषं A; कर्णभुक्तिस्फुटाहो* C; कर्णभुक्तिस्फुटाहौव*ि D; कर्णभुक्तिस्फुटाह्वोर्वा विश्लेषस्फु० P. १००भ्यासात्त्रिज्यापक्रमो A; ‘ष्टावमो (C, P; ०भ्यासं त्रिज्ययेष्टावमो ID.

  • हृतम् P . ***कृत्योस्तु विश्ले" P. १3 पदा A. १४ °ष्कम्भं A. १५ फलज्येष्ठाव

माहता A ; पलज्येष्टावमाहता C; *ज्येष्ठाप* D; ज्येष्ठावमा° P. *६ यल्लब्धा A. १७ चरं जीवा० P. १८ तस्यावलिप्तिकाः प्राणाः स्फुटभुक्तिसमाहता : A. * ** This verse is missing from B.