पृष्ठम्:लघुभास्करीयम्.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयोऽध्यायः इष्टमण्डलमध्यस्थशङ्कुच्छायाग्रवृत्तयोः' । योगाभ्यां कृतमत्स्येन ज्ञेये याम्योत्तरे दिशौ ॥ १ ॥ समायां कौ दिशां* मध्ये शङ्कोज्ञतार्जवस्थितेः । विषुवद्दिनमध्याह्नच्छायाया वर्गसंयुतात् ॥ २ ॥ शङ्कुवगद्ििध यन्मूलं तेन त्रिज्या विभज्यते । शङ्कुच्छायासमभ्यस्ता लम्बकाक्षगुणौ" फले. ।। ३ ।। राश्यन्तापक्रमैः कार्या: पूर्ववत्तच्चरासवः । पूर्वशुद्धाः क्रमात्ते स्युर्मेषगोवल्लकीभृताम् ' ।। ४ ।। शून्याद्रिरसरूपाणि भूतरन्ध्रमुनीन्दवः पञ्चाग्निरन्ध्रशशिनो मेषादीनां निरक्षजाः ।। ५ ।। चरप्राणाः क्रमाच्छोध्या दीयन्ते व्युत्क्रमेण' ते । स्वदेशभोदया** मेषाद् व्यत्ययेन तुलादितः ।। ६ ।। गतगन्तव्यघटिका दिनपूर्वापरार्धजाः षष्ट्याऽभ्यस्ताः पुनः षड्भिः प्राणास्तेभ्यश्चरासवः ।। ७ ।। उदग्गोले विशोध्यन्ते* क्षिप्यन्ते दक्षिणे तु ते* * । तेषां जीवा समभ्यस्ता'3 स्वाहोरात्रदलेन** सा ** ॥ ८ ॥ व्यासार्धाप्तफले' कुर्याद् भूज्यां तस्य विपर्ययात् । लम्बकेन पुनर्हत्वा त्रिज्या शङ्कुराप्यते ।। ६ ।। तद्वर्गव्यासकृत्योर्यद्’७ विश्लेषान्तरजं* पदम् ।

छाया सा'* द्वादशाभ्यस्ता* शङ्कुभक्ता प्रभा स्फुटा ।। १० ।। १ इषुमण्डल० A; ०मध्यस्थ:० P. २ समायान्तौ दिशोः A ; ० दिशौ D. 3 मध्य A. ४ शङ्कोजीतार्जवस्तथा A; शङ्कोजतिाज्जव० P . ५ “गुणे A, B; "गुणो P . फलम् ६ P. ७ :"गोवलतद्युताः A; ०षकोवल्लकीभूता D. * भूतरन्ध्र मु’ P

  • व्यत्ययेन A. १० ० शजोयया A; ०शभोदयो D) १ १ ०गोलेऽपिशा० A . *** तु तत्

A; कृते D. * *3 समाम्यस्ता B. १४ साहोरात्र" P . १५ सः A. * १६ ०साधेन फले P. १७ ‘कृत्योस्तु P. १८ ०न्तरजा A. १९ छायाया A; च्छायासा B. २० द्यादशा" B .