पृष्ठम्:ललितविस्तरः.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अपरिवर्तः ॥ १११ राजा वा भवि चक्रवर्ति बलवान बुचो व कोकोत्तमः वाष्पं व्यक्त सुदीजकायमगसो गभीर विश्वस्य च ।। उद्विग्नच बभूव पार्थिववरः किं झणो रोदिती मा विसं खलु पलते ऽयमसितः सर्वार्थसिद्धस्य मे ॥ भूत चाहर किं तु रोदिषि अथ श्रेयो ऽथ किं पापके पाप नास्ति न चान्तरायमित भोः सर्वार्थसिद्ध है। आत्मानं बहु सोचमी नरस्यतै जीर्णा इति चतुर्धारः यदयं भवति इव शोकमहितो धर्के यदा भयंते ५ अ इ अह लब्धप्रतिमनसो ऽत्यर्थं रदाम्यहे. या काचि भवन्ति वशवरा द्वाविंशति निर्मला । १० ये तत्र गतयो न अन्य तृतिया जानीष्व एवं नृप राजा वा भवि चक्रवति वृद्धवान् बुलं च लोकोत्तमः । नायं कामगुणेभिरर्चिङ पुनः बुधो अयं भेष्यति श्रुत्वा याकरणे इषः स नृपतिः प्रीतिं सुखं लब्धवान् । प्रत्युत्थाय ततः कृताञ्जलिपुटो रणबस वन्दते १५ देवस्य स्वाभिपूजितः सुखमवान् ऋषिभिश्च संवर्णितः । वन्दे व बरसार्थवाह विभवे सर्वे जमे पूजितं असितः प्राह च भागिनेय मुदितः सधूयतां भाषते । बुद्धबोधि यदा गृणसि जगतो वलेंति चनं वयं शचं प्रबल शासने ऽस्य सुगणे तत्प्राप्स्यसे निर्देति । २० वदित्वा चरणी आम मुनिवरः कृत्वा च प्रादक्षिणे आभा ते नृपंत सुध विपुला यशते सुतः।