पृष्ठम्:ललितविस्तरः.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ देवकुलोपनयनपरिवर्तः ॥ चन्द्रश्च सूर्य तष वैश्रवण कुमारो सूतमेषु निपतित्व समस्खयति ॥ १० कतमो ऽन्यं देवं मम उत रियो विशिष्टो भिक्षम अयसे त्वमिहाव अस्य । देवादिब अङ उत्तमु सर्वदेवैः देवो न मे । ऽस्ति सदृशः कुत इतरं वा । लोकानुवर्तन अती इति अस्य आस्त्र दूवा विकुर्वित ममा जनता उदयः । अधिमाचा गौरव करिष्यति चित्रकारः आस्यति देवमनुश स्थ देवदेवः । इति हि भिजवः संवेंवीण स्तुतिमङ्गलैः प्रत्युपचितैरपरि मितालंकारालं तेषु वीचिचत्वरङ्गाटकान्तरायणमुखेष्वन्तपुरे कुमा रख रथमलंकृत्य राजा शुद्धोदन ब्राह्मणश्रेगमत्रेष्ठिगृहपत्वमात्वको डुराजदौवारिकापारिषामित्रघातिपरिवृतः पुरतो धूपधूपितेन मुक्तपुष्पाभिकीयेन हयगजरथपत्तिकलिलनच्छितछत्रध्वजपटाकेन १५ नानातूर्यसमवादितेन मार्गेण कुमारं गृहीत्वा गच्छति स्म । देवताशतसहस्राणि बोधिसत्वस्य रथं वहन्ति स्म । अनेकानि च देवपुलप्सरकोटिनियुतशतसहस्राति गगतलगतानि पुष्पवर्षाण भिप्रवर्षति च । तूर्याणि च। प्रवादयन्ति च । इति हि राज्ञा शुद्धोदन महता राजपून महता राजबं महता राजानुभावेन २० कुमारं गृहीत्वा देवकुलं प्रविशति स्म । समनन्तरप्रतिष्ठापितश्च बोधिसत्वेन दक्षिणञ्चरणयोः क्रमतलविन् देवकुले ऽथ ता अचे