पृष्ठम्:ललितविस्तरः.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२३२ । ललितविस्तरः। बोधिसत्वस्वं वदनं प्रीयन्ते य । तत्र यानि भद्रिकेण शारा जेनाभरणानि कारितान्यभूवन् । तानि बोधिसत्वस्त्र कार्य आबध्यन्त सप्त । तानि समनन्तरबद्धानि बोधिसत्त्वस्व कायप्रभया जिीकृता बभूवन् । न भासते । न तपति । न विरोचत व्हॅ । तथापि ५ नाम जानदश्च सुवर्णं पुरतो मसिपिण्ड उपनिचितो न भासति ग तपति न विरोचते । एवमेव तान्वभरणति बोधिसत्वस्य कायप्रभया पृष्ठानि न भासन्ते न तपन्ति न विरोचते स्म । एवं या याभरणविछतियोंधिसत्तस्य कार्य बाबध्यते च । सा सा जिभवति झ । तयश्चापि नाम मसिपिण्डः ॥ १० तत्र विमला नामोआनंदवता सा औदारिकमात्मभावमभिसंदर्म पुरतः विवा राजानं गुडौदनं दीख महान्तं शक्यगणं गाथाभिर भिभाषते स्म । सर्वेचे जिसहस्रमेदिनी सनगरनिगमा पू काञ्चनसंचिता भवेत् सुचिर विमना । व एका काकिनि आभुकाञ्चने भवति उपहता ना भासी इतरः स काचन प्रभसिरिहितः ॥ आम्बूळचनसंनिभा पुनर्भवेत् सकर इव मही रोमें अभ प्रयुक्त गायक हरिसिरि भरिते । मा भासी न तपी न सोभते न च प्रभवति आभायै सुगतं काचिं न भवति यच असि । ते तेन अयं स्वीकृतो मुखमतभरितो न तत्राभरणा विरोचिपू सुविमलवपुषः।