पृष्ठम्:ललितविस्तरः.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० न चातिविस्तरः । रतिस्वविषयेष्वपर्यन्तत्वात् । स्वचित्तवशवर्तित संदर्भ पूर्वप्रणिधान- बलसहायकुशलमूनोचितान्सर्वान्समानसंवासनया परिपाच्च सर्वः लोकसभमलासंकिष्टचित्ततयन्तपुरमध्यगतो यथाभिनिसन्नित सत्त्वधातोः परिपाककालमवेक्षमाणो भूयस् मायया बोधिसत्वस्त- ५ मिन्समये पूर्वप्रतिज्ञामनुसरति स्म । बुबंधमञ्चसुग्वीकरोति यः । संविधानवर्म चाभिनिर्हरति च । सत्येषु च महाकपणमवकामति से । सवप्रमोषं च चिन्तयति च । सर्वसंपदो विपतिपर्यवसाना इति प्रशवचते स्म । अनेकोपद्रक्षभयबहुलं च संसारम्यपरोचते । मारकलिशश्च संछिनति या । संसारबन्धाच्चात्मानमुच्चारयति । १० गिर्वणे च चित्तं संप्रेषयति । । तत्र भित्र बोधिसतः पूवतत एव सुविदितसंसारदोषः संस्कृतेगाधशयेनानधिमः सर्वोपादानपरिग्रहरधिं बुद्ध धर्म निर्वाभिमुखः संरपराखस्तथागतगोचराभिरतः । मारवियथ गोचरासंसृष्टः । अदीप्तभवदोषदर्शीं वैधातुकाविशरणाभिप्रायः १५ संसारदोषादनवनिराकुशलः अत्राभिलाषी निष्क्रमणाभिप्रायो विवेकनिघो विवेकमवणो विवेकप्राग्भारः। आरमाराभिमुखः अविवेकप्रशमासिकाच आत्मपरहितमतिपन्नः । अनुत्तरप्रतिपत्ति शूरो लोकार्थमो हितकामः सुखकामो योगक्षेमकामो लोकानुकम्मको हितय मंत्रीविहारी महाकालिकः। संग्रहवकुशलः सतत समितम २० परिखिन्नमानसः सपरिपाकविनयकुशलः सर्वसर्वेष्वकपुवक मानु गतमनसिरः सर्ववस्तुनिरपत्रपरित्यागी दानसंविभागरतः प्रयुक्त नागः प्रयतपाणिल्याबरो यध्यक्षः सुसमृधपुत्रः सुसंगृहीतपुत्रः