पृष्ठम्:ललितविस्तरः.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० ॥ ललितांबितर: ॥ अरज्याधिमृत्युभयतश्च विपत्तितश्च कल्यद्वितीय ऋषयो ऽपि न जातु मुक्ताः । श्रुत्वा वचनमत्र पितुः कुमारो ऽवधि। यदिदागि देव चतुरो वर नो ददासि जरयाधिमुभयतश्च विपत्तितन्त्र इतः गृणुष्व नृपते अपरं वैरर्षे अर्थतन्त्र प्रतिसंधि ग में भवया ॥ उवव चेम वचनं नरपुङ्गवष्व तृष्णा तरुं च करि विन्दति पुत्रहं । १०. अनुमोदन वितकरा अगति प्रमोर्च अभिप्रायं तुभ्य परिपूर्यतु चन्वतं ते ॥ अथ भित्र बोधिसत्वः प्रतिक्रस्य के प्रासदि उभि अत ख शयने निषसाद । न चात्र कश्चिद्वमनं वा आगमनं वा संजानीते तं । १५ इति हि मिडवो राजा शुद्धोदनस्तस्या राचा अवयेन सर्व शाक्यगणं संनिपात्येण प्रकृतिमारोचयति स्म । अभिनिष्कामिधति कुमारस्तत्विं करिष्यामः । मया आहुः । वां देव करिष्यामः। तत्कफात् । अयं च महाभागाः च संशाक । तत्का तख शक्तिरस्ति यदभिनिष्क्रमितुं । २० तत्र तैः शनै राजा शुद्धोदनेन च पञ्च शाककुमारशतानि इतास्त्राणि यतयोस्यानि वस्त्रशिक्षितानि महानगबलोपेतानि पूर्व अगरबरि खपितान्बभूवन् बोधिसत्त्वस्य 1 रक्षणार्थं । एकक