पृष्ठम्:ललितविस्तरः.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ । ललितविस्तरः । भिश्च तूर्वसंगीतिसंप्रभणितेन महता गीतवादितेन बोधिसत्वस्खों पत्रपरिचयं कुचम् गमिस्वनः । स्वं च शतं देवानामिन्द्र एवमाह । अहं द्वाराणि विव रिखामि । मार्गे च भेदयामि । ५ धर्मकारी देवपुत्र अह । अहं बिछतमतःपुरमुपदर्पचि- यामि ॥ सैथोदको देवपुत्र आह । अहं बोधिसत्त्वं शयनादुत्वापयि वामि । तष वरुणश्च नाम नागराज मनस्वी च नागराजः सागरश्च १० तापराव अनवतप्तश्च मागरानो नन्दोपनन्द नागराजाचैवमाहुः। वयमपि बोधिस न पूजाकर्म कालसुखारिमेषमभिनिर्भयोरण सारचन्दनचूर्णवर्षमभिवर्षयिष्यामः । इति हि भिनवों देवनागयक्षगन्धर्वद्यायमेवंरूपो निश्चया भिप्रायश्चिन्तितो ५ बोधिसत सब धर्मचिन्तानुग्न इमृदु व्यवसित १५ विष्टस्व संमीतिप्रासांदिषु सुखशयनगतस्त्रान्तपुरमध्यगतस्य पूर्वबुद्ध- चरितं विचिन्तयतः सर्वज्ञत्वहितमनुचिन्तयतश्चत्वारि पूर्वमधािन पदान्यसुखीभवन्ति स्म । कवनानि चत्वारि । पूर्वं मया स्वयंभुवा माधिपतयतामभिलषता सर्वज्ञतां प्रार्थयमानेनैव संनाहः सूनवो ऽभूत् । सवाग्दुखितान्द्वा अह बताई संसारमवचारकबन्धन वनमयनस्य २० शौकसं निवेश्ख संसारकं भिवा बन्धनप्रमोचशब्दं चोदीरयेयं तृणाला सर्वान्प्रमोचयेयं । इदं प्रथमं सनिगडबन्धमादश्च पूर्वप्रणिधानपदमामुखीभवति स्म ।