पृष्ठम्:ललितविस्तरः.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ ॥ ललितविस्तरः । सवी कल्पित पट्टिकारा धरणी शयनाद्यदा सत्यतः आरुडः शशिपूर्णमण्डलनिभं न अवराजोत्तमं । पाला पाणिविशुदपद्मविमला बसविंसु अबोत्तमे। शकों त्रज़ उभौ च तस्य पुरतो दर्वन्ति भागों ह्यये ॥ ५ आभा तेन प्रसुत अच्छविमला आभासिता मेदिनी सर्वे गन्त अपायसन सुखिता केशिनं वाथी तदा । । पुष्या वर्षिषु तूर्यकोटि रहि देवासुरास्तुष्टुवुः सर्वे इत्व प्रदक्षिणं पुरवरं गच्छन्ति इयान्विताः ॥ ७ ॥ पुरवरोत्तम देवत दीनमना उपगम्य गच्छति महापुण्ये १० पुरतः स्थिता कर दीनमना गिरया समाजपति पदमुचे ॥ समसाकुलं भुविमु सर्वपुर नगरं न भोभति वया रहितं । न ममाव काचि रति प्रतिकरी व्यक्तं त्वया च यदिदं भवनं । न पुनः श्रुतिवि च पक्षिगणे अन्तःपुर मधुरवेणुरवं । मङ्गशब्द तय गीतरत्वं प्रतिबोधनं तव अनन्तयशः । १५ दमें न भूय सुसिद्धगणां कुर्वन्तु पूजा तव रात्रिदिवं । ब्राथिवि गन्ध न च दिव पुनः त्वयि निर्गते नियतकेशगणे ॥ निर्मुकमात्रमिव पर्युषितं हि वक्तं क्षयाय भवनं तथा । मटरङ्गकप प्रतिभाति में त्वयि निर्गते न भूय तेबशिरी ॥ ओजो बलं हरसि वपुरे न च शोभत अदवितुबमिदं । २० वितथं ऋषीण वचनाच सुतं चेही विथछतु भुवि चकवलौ॥ अबलं भुबिमु शवलं उच्छिम बंश इह राजकुले । बर्ष असा प्रनष्ठ शाकगणे वयि निमंत महति पुष्टखङ्गमे ॥ इव