पृष्ठम्:ललितविस्तरः.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अभिजिकमणपरिवर्तः २२ जितपद्भवे सिद्धे विरबसे मृते धर्मधाती प्रतिष्ठापयिष्यतीति ॥ स च शब्दः शब्दपरंपरा वावदकनिष्ठभवनसमुन्नतो ऽभूत् । ततो ऽन्तःपुरिकाभिः कुमारमपश्यन्तीभिःयष्मिकवार्षिकहैि मन्तिकेषु प्रासदिष्वासनेषु च गृहेषु परिमार्गमाणा यदा न पश्यन्ति च । तदेकीभूताभिः कुररीभिरिवोत्कृष्टमभूत् । तत्र काश्चित्स्त्रियः ५ परमशोती व तांति छन्दन्ति स्म । काविघातः काञ्चिद्दतं इति क्रन्दन्ति स्म । काञ्चिद्य नाथति क्रन्दति स्म । कालिवा स्वामिन्निति । काश्चिन्नाप्रियवचनप्रलापैः काश्चित्रनायपरि- सर्पिषा वदन्ति स्म । कायिकीयपकर्षिकया काश्चिदन्योन्य- मुखावलोकितया शुदन्ति म् ि । काचिच्चबुपरिवर्तिकाया काधि- १० स्ववदनानि वस्त्रैरुकाव वदन्ति स्म । काबिदूक पाणिभिः प्रस्फ टयन्त्यः काञ्चिहृदयं पाणिभिस्ताडयन्यः काचिदङ्गपाणिभिः प्रस्था टच न्यः काश्चिच्छिरसि काञ्चिच्छिरः पांशुभिरवकिरन्त्य वदन्ति स्म । काश्चिद्विचिन्नकेश्यः शश्चित्रों में विद्यालयः काचिदूर्घबाहव उच्चेत्क्रोशन्ति । काञ्चिभूय इव दिग्धविद्धः सहसा प्रधावन्त्यो १५ वदन्ति स्म । काञ्चितकसिता इव बदखः अविकम्प्यमाना वदति स्त्र । काञ्चिद्धरणीतले चिनिपतिताः किञ्चित्प्राणाः काश्चिच्चारुत्वि स्रमत्स्या इव पृथिव्यां परिवर्धमाना वदन्ति स्म । काञ्चिदूचिना इव वृक्षाः सहसा धरणीतयो निपत्य वदति स्म । तं च शब्दं राजा श्रुत्वा भक्यानामन्त्रयते । किमेतदुकं , २० रनपुरे शब्दः सूयत । शाक्या विद्याथ कथयन्ति च । कुमारः 1B