पृष्ठम्:ललितविस्तरः.pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] । डुकरचबीपरिबर्तः । षषपणमाचलपण चान्द्रायणं पृचलूकपञ्चधारश्च फलमुका सनबकलदर्भबल्वजबूकम्पलालकवलकश कम्मलचर्मनिवेशनेश्च आर्द्र- पटक साथनैश्च भक्षशकलापाषाण का कष्टकर्णमुसलशय आसक्रोिकुटुकाबिलशयमैश्च एकवासवित्रिचतुष्पञ्चषट्सप्तबकवा सोभिर्गर्भावश्च खानावाविधिभिश्च दीर्घव शनखश्मश्रुजटामकुट- ५ धारीख एककोलतिलतण्डुलहरिश्च भस्ममसिनिमील्यबूततमो रजपर्यङ्कपरिघाचीझ शोममुञ्जकेशनखलीवरपञ्जररङ्क उष्णोदकतङखोदकपरिस्रवितकालिकस्थालीपानीयपानञ्च अङ्ग- रधातुकावजिदण्डमुद्रिककुण्डिककपालखट्टाङ्गधारणय गुलिं प्रत्य वगच्छन्ति संमूढाः । धूमपानाघिपाशदित्यशिरीषापञ्चतपैकपाद- १० र्घबाहुस्नैकचरणेच तपः संचिन्वन्ति । तुषाङ्गारदाहनिकुञ्जसा धनपतशिलापचगापि प्रवेशगमतीर्थगमनमरणेच गति मृग यन्ते । कारवषट्सारस्वधाकारस्वाहाकाराशीर्वचगतुतिचथगा- हनजप्यमन्त्राध्ययनाधारणकर भूमिं प्रत्यवगच्छन्ति । शुद्धं चात्मानं मन्यमाना इमानाश्रयन्ते । तद्यथा प्रक्षेन्द्ररुद्रविष्णुदेवकुमारमातृका- १५ त्यायनचन्द्रादित्यवैश्रवणवासवाश्विनी गागचगन्धर्वासुरगरुड़- जिन्नरमहोरगराक्षसपितभूतकुम्भाण्डपार्षदमणपतिपिशाचांश्च देवर्षि जर्षिजद्वयञ्च सम्यन्ति । तेषु च सारसंज्ञिनो भवन्ति । पृथिव्या- तेश्रोवाध्याकामी समय । गिरिनदीनद्युत्ससरोद्दतडागसागरसरः शस्वल्पुष्करिणीकृषवृषगुजलताणस्थाणुमोऽश्मशानचत्वरजटका- २० न्तरापणमुखानि आश्रयन्ते । भूइस्लामभोपलमुषसिधगुपर मुशरशति त्रिशूलाश्च नमस्यन्ति । दधिघृतसर्षपययन तिसरादूर्वामणिकनकरजता