पृष्ठम्:ललितविस्तरः.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ । दुष्करचयपर्वतः । २५ यजंनार्थमुच्छेदशाश्वतवादिनां च सत्त्वानां वार्मक्रियाप्रणष्टानां कर्म क्रियावतारणार्थ पुखपलोद्भावनार्थं चानफलसंदर्शनार्थं ध्यानादि भनार्थ कायवलभसंदर्शनार्थ चित्तशयंसंजननाथं चासंस्कृतायां पृथिव्यां पर्यङ्कमाभुज्य निषीदति च । निषद्य च स्वकायं तसा निगृहीते स्म । निष्पीडयति स 4 ततो में भिचवो हैमन्तिकास्वष्टकराजिषु तथा कार्यं निगृहूतो निष्पीडयतः कथाभ्यामपि स्वेदाः प्रस्रवति स्म । बलटादपि वेदाः प्रभवन्ति । भूमौ निपतन्ति स्म । अवक्ष्यन्त उष्मायन्तो बाया चन्तः । तथापि नाम बलवान्पुरुषा दुर्बलतरं पुष श्रीवायां गृहीत्वा निष्पीडयेत् । एवमेव भिद्यव इमं यं चेतसा निगृहूतो १० निष्पीडयतः कथाभ्यामपि स्वेदाः प्रश्रयन्ति । ललाटादपि स्वेदाः प्रश्रयन्ति स्म । भूमौ निपतन्ति । अवयन्त उष्मायन्तो बाष्या वन्तः ॥ तख में भिष एतदभूत् । यन्वहमास्फारकं ध्यानं धाथेयं ॥ ततो म भिजव आस्फानवी थानं ध्यायतो मुखतो नासिकातञ्च- १५ श्वासप्रश्वासावुपनिषद्मावत । कर्णछिद्राभ्यामुचशब्दाः महाशब्दा निचरन्ति स्म । तद्यथापि नाम कमरग मधमाशयमुचशब्द महाशब्दो निश्चरति । एवमेव में भिलवो मुखशासिकाभ्यामाश्च समद्यसावुपधावभूतां आंतछिद्रावामुचशब्दो महाशब्दो नियर । fत वा । २¢ तस्य मे भिनव एतदभूत् । यन्वहं भूय आस्फागको ध्यान ध्यायेथमिति । ततो में भिषवो मुखनासिकात्रोत्राप्युपनि