पृष्ठम्:ललितविस्तरः.pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। मेरजापरिवर्त: ॥ भस्यामि प्रज्ञया त ते आमपात्रमिवाखाना ॥ मूर्ति सूपस्थित कत्या प्रश्नां चैव सुभावितां । संप्रशनं चरिष्यामि किं करिष्यसि दुर्मते १० ॥ एवमुक्ते मारः पापीयान्सुखी दुर्मन जगत्सना विप्रति सा तवैषान्तरधात् । अथ खलु भिकबो बोधिसत्त्वस्यैतदभूत । ये केचिच्म । ब्राह्मणा वा अतीतानागतमयुत्पत्रेष्वथस्वात्मपत्रमिकां शरीरोपता- पिब दुःख तीन खरा कटुकाममनायां वेद वेदयन्येतावत्परमे ते दुःखमनुभवन्ति । तस्व मे भिक्षाय एतदभूत् । अनयापि खलु मया चर्चथामथापि १० प्रतिपदा न कश्चिदुत्तरि मनुष्वधमीदवमावंशानदर्शनविशेषः साचा त्थतो नायं मार्गं बोधेनीषे मार्ग आयव आतिजरामरणसंभवा नामवगमय । स्यात्तदन्य मानों वाथयां आतिजरामरणदुः खसमुदशम स्तंभयेति ॥ तस्य । भिन्नय एतदभवत् । यदहं पितुरुच्यते अछायायां १५ नियंस विविक्तं कामं विविक्ते पापकरकुशलैर्धर्मः सवितर्क सबिचरं विवक्षं प्रतिसुखं प्रथमं ध्यानमुपसंपव्य व्यावर्थ यावच्चतुर्थध्याः जमुपसंपा व्याधणे । श्वास मायो बोधयतिजरामरणदुःखसमुद यागमसंभवाद्यवगमायेति । तदनुसारि च से विज्ञानमभूत् । स भागों चोर्धरिति । तच मर्मदभूत् । नासौ मार्गः शक्य एवं दौर्गप्राप्ननाभि संमोठं। स चेत्पुनरहसभिज्ञाशानव नव लूई दुर्बलकाय एव बोधि-