पृष्ठम्:ललितविस्तरः.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ ॥ ललितविखरः॥ अथ भीमा देव अन्तरोत्राणां देवानां धोषमनुमापयन्ति स्म । अयं मायी इतसिदे माघीः । यत्र हि नार्मवं महाराज कुलप्रसूतस्व चक्रवन्निराशापरित्यागिनः पशुकुजे चित्त समिति । श्रन्तरीया देवा भीमानां देवानां शब्दं श्रुत्वा चातुर्महाराजिकानां ५ देवानां घोषमुदीरयन्ति । चतुर्महाराजिका देवस्त्राथशितः। गायत्रिंशा यामानां । यामास्तुषितानां । तुषिता निमीणरता। निर्माणरतयः परनिर्मितवशवर्ति । परनिर्मितवशवर्तिनो यावद् काचिकाना । इति हि भिक्षवत्ययं तल्लवं तन्मुहूतं यावदकनिष्ठभुव मांदेकघोषः एकसंनिनदो ऽनुज्ञातो ऽभूत । आश्चर्यमिदं मापें १० अद्भुतमिदं । यत्र हि नामैवं महाराजकुलप्रसूतस्व चक्रवर्तिराज्यपरि शशिनः पांशुष्कृतं चित्तं गतमिति ॥ अथ बोधिसत्व पुनरप्येतदभवत् । लञ्च मया पश्यू स चेदुदकं लभेयं भोभनं श्वादिति । ततस्तवैव देवता पाणिना सह पराशक्ति च । तच पुष्करिणी प्रादुरभूत् । अद्यापि सा प्रणिहतेति १५ पुष्करिणी वेशयते । पुनरपि बोधिसत्त्वस्यैतदभवत् । अथ मया पानीयं स चेचिरुणां अभय यचेदं प्रचालचेयं शोभनं स्यात् । अथ तचेव अणि शिला तत्यगमेवोपनिधिनाभूत् । ततो कोधिसत्वस पश्विम्लं अवासयति च । २७ अच पाको देवराजो बोधिसत्वमेवमाहः । ददस्वेद सपुरुषः मधमहं संचालयिष्यामीति । ततो बोधिसत्वः स्वचरित प्रत्ययाः संदर्शयितु तत्पश्च शमयादत्वा स्वयमेव प्रापयति