पृष्ठम्:ललितविस्तरः.pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८] । ॐ बोधिमङगमनपरिवर्तः ॥ २७३ पायदुर्गातिपिशितगतिः । सर्वसत्सुखसंजननगतिः। मोचपञ्चसंदर्शन- गतिः। मारबलाबलकरणगतिः। गणिगणपरमवादिसहधर्मनिग्रहण गतिः। तमस्पटलकोशविधमभगतिः। संसारपश्चपककरणगतिः । शक ब्रह्ममहेश्वरलोकपालाभिभवगतिः। चिसाहस्रमहसहस्रकशूरगतिः । स्वयंभ्वनभिभूतगतिः । सर्वज्ञशालाभिगमनगति । धृतिमतिमतिः । ५ सुगतिगमनगतिः । जरामरणप्रशमनगतिः । शिवविरजामलाभयनि- वीरपुरगमनमतिः । ईदृश्य गच्या बोधिसत्व बोधिमष्टं संग- स्थितो ऽभूत् । इति हि भिक्षवो यावच्च न भरक्षगया थाषच्च बोधिम. डदक्षिन्नन्तरे वातबलाहकैर्देवपुः संमृष्टमभूत् । वर्षबलाहकैदंब- १० पुजैर्गन्धोदकेन सिक्तमभूत्पुष्पैश्चावकीर्णमभूत् । यावदेव त्रिसाहस्र महासाहस्रलोकधातौ वृणते सर्वे येन बोधिमण्डक्षेणाभिनताग्रा अभूवन् । ये ऽपि च तदहोजतबलदरिकान्त अपि बोधिमण्टुः शर्षका पनि स्म । ये ऽपि चेह त्रिसाहसमहसहस्रशोकधाती सुमेकप्रमुखाः पर्वतास्ते ऽपि संवें येन बोधिमण्डलेन प्रयता अभूवन् । १५ नद च नैरञ्जनमुपादाथ यावद्वोधिमण्डो अस्मिन्नन्तरे कामा- वचर्दैवपुर्वः रैिकप्रमाणो माग अभिव्यूहितो ऽभूत । तस्त्र च मार्गस्य बामदक्षिणयोः पार्श्वयोः सप्तरत्नमयी वेदिका मेिं निर्मिता भूत । सप्ततालानुवस्वेन उपरिष्टाद्रत्नजालसंछन्ना दिन छत्रध्वजपटरकासमलंकृता । चेपे सप्तरत्नमयास्ताला अभिनिर्मिता २० अभूवन् । तस्या दिाया अद्भन्नताः सर्वस्माच्च तालाद्रत्नसूत्र द्वितीये तालमसक्तमभूत् । वयोश्च तानयोर्मध्ये पुष्करिणी मापि 18