पृष्ठम्:ललितविस्तरः.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। नातिचिरं । तत्कुले भवति । इयं च छतवदितं च तत्युक्तं भवति । अच्छन्द गामिने च तत्कुले भवति । अदोषगामिने च तत्कुले भवति । अमदामिनं च त कुलं भवति । अभयणामिनं च तत्कुक्तो भवति । अनवबभौ च तञ्च भवति । मेहविहारि च तत्तुले भवति । ५ स्थूलश्रियं च तत्सुखं भवति । क्रियाधिमुत्रे च तत्कुलं भवति । वागाधिसुक्तं च सत्गुलं भवति । दानाधिमुक्तं च तत्कुलं भवति । एझपरमति च तनूनं भवति । इडविक्रमं च तत्कुलं भवति । बलविक्रमे च तत्कुले भवति । श्रेष्ठविक्रमं च तत्कु मवति । अषि पूजकं च तत्फलं भवति । देवतपूजकं च तत्कृतं भवति । चेवपूजकै १० च तत्सुखं भवति । पूर्वतपूजकं च तत्सुखं भवति । अप्रतिबद्धवैर च तत्कुत्र भवति । दशदिग्विषष्टशब्दं च तत्कुलं भवति । महापरि वार च तद्युवं भवति । अभिधपरिवार च तत्सु यो भवति । अत्तरपरिवारं च तत्कुले भवति । कुलस्यैष्ठे च तत्कुले भवति । कुलश्रेष्ठ व तत्कुत्र भवति । कुलपशिताशनं च तत्वं भवति । स भईभवं च तत्कृतं भवति । मातृ च तत्सुखे भवति । पितु स तकुसी भवति । आम च तत्सुकं भवति । प्राङ्गणं च तत्कुलं भवति । प्रभूतधनधान्यकायकोष्ठागारं च तत्कृतं भवति । प्रभूत हि रसुवर्णमणिमुक्ताजातयजतवित्तोपकरणं च तत्कुलं भवति । प्रभूतहसवडोद्भगवैडकं च । तत्सुतं भवति । अभूनदासदासभवर २० पौषषयं च तलं भवति । दुःअधर्षे च तत्कुलं भवति । सुवर्च सिई च लकुचं भवति । चक्रवर्तकुयं च तत्कुलं भवति । पूर्वकुभ वसूसइयोपचितं च तल्कुलं भवति । बोधिसत्वकुचकुवादित ।