पृष्ठम्:ललितविस्तरः.pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ । मारधर्मेघपरिवर्तः ॥ ३०९ सुप्तं प्रबोधयितुमिति यो सूपेन्द्र सुप्त अबोधयितुमिच्छति स नरिदं ॥ वामें पावें दुमंतिनीम मारपुत्रः स एवमाह । संप्रेषणेन इदन्धमिसं स्फुटन्ति लोकषु सार महतामपि पादपान । का शक्तिरस्ति मम दृष्टिहतस्य तस्य संजीवितुं जगति मुखत्रतत्र वातु ॥ दक्षिणे मधुरनिघोंघो नामाह । वृक्षेषु सार क इहति ततो ब्रवीषि हुधा भिनकि मनुजेष्वथ का अवस्था । मेन गिरि यदि भिमात्सि निरीवर्तेन नैवास्य तु नयनेमि हतद्विषन् । १८ अपि च । । १५ यः सागरं तरतुमिच्छति वै भुजाभ्यां तोयं च तव पियितुं मनुजेष्वसन्तु । शवं भवेदिदमतस्तु वदामि दुःखं अशस्त्र वमभितो ऽव्वमलं निरीवंत ॥ ७ ॥ वामे शतबाहुनमाह । सदेह देहेंचि शतं प्रजानां क्षिपामि चकेण शतं शराणां । भिनकि कायं श्रमणस्य तात सुखी भव त्वं प्रज सा विवस्व । २० दक्षिणे सुबुद्धिराह।