पृष्ठम्:ललितविस्तरः.pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ ] । मारधर्षणपरिवर्तः ॥ ३२१ तनति स्म । काश्चिदंशुकप्रावृताः सघस्टारसना विहन्त्यश्चद् म्यन्त अरु । काञ्चिदस्त्रास्त्राभरणानि च पृथिव्यां चोरयन्ति स्म । कश्चि- आध्यप्रकाशानि सर्वाभरणान्युपदर्शयन्ति स्म । काचिद्वन्धानुलिप्तास् हमुपदर्शयन्ति । । काचिद्वन्धानुलेपन कुडमन्धुपदर्शयति सा । काश्चिदवगुढिकथा वदनिः छायाँति या । अयचा चोपदर्श- ५ यन्ति स्म । काञ्चित्पूर्वहसितरमितीडिता अन्योन्यं सरथयि। म । पुनरपि ललिता इव तिष्ठन्ति स्म । काश्चिकुमारीरूपा- आपसूतिरूयाणि मध्यम्वरूपाणि चौपदर्शयति य । कञ्चित्काम यहितेन बोधिसतें निमन्त्रयन्ते स्म । काश्चिद्युक्तकुसुमैबोधिसत्वम. वकिरन्ति स्म । पुरतश्च विद्या बोधिसत्वस्याशयं मीमांद्यन्ते स्म । १० बदनं च निरीयन्ते च । किमयं रक्तेन्द्रियैः पञ्चहों लिङ् रीकरोति जघने ईर्यते वा न वेति ताः यजति बोधिसत्व वदनं शुचं विमलं चद्रमण्डलमिव राहविनिर्मुक्तं सूर्यमिव प्री दयमानं यूपमिव नकमर्थं विकसितमिव सहस्रपत्रं हव्यवसि तमिवानलं मेरुमिवाच चक्रवाहमिवासृजत गुप्तेन्द्रियं जागमिव १ सुदान्तचित्तं मे अथ ता मारदुहितरो भूयस्या मात्रया बोधिसत्वस्य संतो भनार्थमिमा गधा अभाषत। २ सुवसन्तके अतुवर आगतके रमिम प्रिय फुङ्कितपाद् । तब रूप सुरूष मुशोभनंक बस यतिं सुलचण | चिन्तिके । 1