पृष्ठम्:ललितविस्तरः.pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। माधपंशपरिबत॥ ३२३ काधीक्रत्रोणिसुमद्वितियां ऐश्वहि नाथः इह । तव दसिलिकां । इसमतमुविलम्बितगामिनिक मधुमनोजसुमधभासिलिका । ईदृशरूपसुसूषिणिक दिधरतीषु सुपण्डिति । तकथादितनृत्यसुशिथिलिक रतिकारणतिसुपिणिकां । यदि नेच्छसि कामसनसिक सुष्ठ सुवहितको ऽसि भूस खलु बडि । निधि दुष्ट थथा हि पथति को चि नरो धनसीमान्कु मूडमन । स्यमपि तथैव हि राममनको थ स्वयमागतिबो महि भक्षसि कामिनिक के इति । अथ खलु भिचव बोधिसत्त्वो ऽनिमिषनयनः मत् सितवदनः १५ नितमु विलोपितरिन्द्रियैरभिसं भूतगचिरजिष्ठो धरा दुष्ट मूढः सेन्द्रवदप्रक्रम्य बनवलीन इनबंदीण असंपीडितः सुसंस्विः तया बुबा साधीनन खगमुखेनाद्यन्तमुपनत्वकेशन च्छाया मधुरया वाचा ब्रह्मातिरेकेण शेषेण करविद्येतेन स्वरेण वचना मनोजेन ता मारदुहितृभाषाभिः प्रत्यभाषत । काम भो बाहदुःखसंचया दुःखमूना धानलतपसं च शंसनी बुधानां । g २० ।