पृष्ठम्:ललितविस्तरः.pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१] । माधर्षपरिबर्तः ॥ ३२५ वृद्वा कामगुणांश्च निर्गुण गुणहीनां आर्यनपथम् उत्पथां विपथांश्च । विषपापसम महोरगां यत्र कुत्रां बाला बच हि मूर्छिता सुखसंशः । आमादासु भवीति यो नर प्रमदानां शले उत्पचि घ्थायि उत्पथि मतिहीन । ने सो हि सुटूरि तिष्ठते रतिलको यो ऽसौ धर्मरतिं जहित्वना रमि कामः । ० न रागेण सही वसाम्यहं न च देवैः न नैर्नित्ययसुभगत्मभिवसि सार्ध । आरातीयरतीयसंवसेन च । सार्ध निर्मुक्तं मम बिनु मारुतो गगने वा ॥ १५ पूर्ण सर्वजगतमीदूर्धदिह स्यात कल्यं ताभि सहा समोसूतो विहरेय । गो वा मठ खिल न रज्यमा न च मोहो आकाशसमतुबमानस जिन भोति ॥ ७ ॥ यदपीह रुधिरास्त्रिवर्जिता देवछप्पर सुनिर्मलाः शुभाः। ते ऽपि सविं सुमहद्भये स्थिताः नित्यभावरहिता अशाश्वताः । अथ खलु ता मरदुहितरः सुशिक्षिताः स्वीमावासु भूयस्ता मात्रय रागमदर्थं संजनब्य चेष्टामुपदर्भ मात्राणि विभूषयित्वा २० स्वमायामुपदर्शनं बोधिसत्त्वं प्रलोभयन्ति स्म ।