पृष्ठम्:ललितविस्तरः.pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ । ललितविस्तरः । निगृह्यसे त्वमच पापीयं बोधिसत्वेन दुर्बलमज्ञ इव महामतेन । अभिभविष्यसै समय पापीयं बोधिसत्वेन खद्योतकमिव सूर्यमण्डलेन । था विध्वंसयिष्यसे स्वमया पापीयं बोधिसतीन मुञ्जमुष्टिमिव महमायतेन । विश्वासिबमें वमय पायीचे बोधिसतेन केशरिणेव शृगालः । संपातिष्यसे नमश्च पापीयं बोधिसतेन महासात इव मूलछिद्रे ॥ १० बिजोयसे खमव पापीय धिसतनामिजनगरमिव महाराज । विशोषिष्यसे त्वम व चापोयं नधिसत्वेन गोप्पदवारीव महातपेन । १५ पयिष्वसे वमथ पापीयं बोधिसत्त्वेन वधविमुक्त इव धूर्तपुरुषः। उमिष्वस स्वमयं पापीयं बोधिसत्वेन अग्निदाहेनेव मधुकरवुई ॥ यिष्यसे त्वमच पापीय बौधिमतेन राद्धट इव धर्मगजः। शयिष्यसे चमदा पीथं बोधिसतेन जीटीकोल इव शूलपयः ॥