पृष्ठम्:ललितविस्तरः.pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ । अभिसंबोधनपरिबर्तः । ३५१ किम वयोपसान्त रजाः । शुष्का आश्रय न पुन अवन्ति । जिले वर्मणि वर्तत इस्पषौ इत उच्यते । रति । ततस्ते देवपुचा दिवैः कुसुमैस्तथागतमथवकिरन्ति स्म । ततो वानुमाच दिवानां पुष्पाणां संतरो ऽभूत । इति हि भिवस्तथागते शभिसंबुजे विगतं तमोन्धकारं वि- ५ बोधिता तृष्या विवर्तिता दृष्टिर्विचोभिता देश विशरिता शब्द मुक्तो यन्थिः प्रपातितो मानध्ध उपितो धर्मध्वज जटि ता अनुशधा जाता धर्मतधता अवबुबा भूतकोटिः परिजाती धर्मधातुर्वचस्खापितः सर्वधातुः संवर्धितः सम्यकनियतो राशिर्वि- वर्तिों मिथ्यात्वनियतो राभिः परिगृहीतो नियतराभिधैव- १० पितानि सन्द्रियाणि परिज्ञाता सत्त्वचरिता अवघड सवधिः सत्त्वसमुत्वानसिडो अमृतभषजप्रयोगः उत्पन्नो वैवराजः प्रमोचकः सर्वदुःखेभ्यः प्रतिष्ठापको निर्वाणसुखे नियखतथागतगमें तथागत महाधर्मराजासने सर्व आबहो विमुक्तिपद्याः प्रविष्टः सर्वज्ञतानगरं समवमूर्ते सर्वबुधैरभिन्न धर्मधातुप्रसरानुबौधेः । प्रवमे सप्ताहे १५ * भिचबतथागतस्तदैिव बोधिमण्ड निषण अद्यात् । इह मया अंगुत्तरां सम्यक्संबोधिमभिसंबुद्धः । मया ऽनवरागस्य आतिजरा- मरणदुःखस्यान्तः इत इति । समनन्तरप्राप्ति सञ्च पुनर्भिद्यवो गोधिसत्वेन सर्वज्ञले । अथ तत्क्षणमेव दशसु दिबु सर्वलोकधातुषु सर्वासज्वालक्षण तचवं २० तन्च्हतं परमसुखसमर्पिता अभूवन् । सर्वलोकधातवश्च महतावभास- गावभावन्तः । या अपि ता लोकान्तारिका अघा अघस्फुटा