पृष्ठम्:ललितविस्तरः.pdf/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ ॥ ललितविस्तरः। शुचावासकाचिका अपि च देवता एनमणं तथागतस्वरोचयन्ति स्म । एवमेतद्भगवन्नेवमतसुगत । अब यसै कालगतम्याराडव कालापश्च ५ ततस्तथागतवतदभवत् । महानिर्वर्तते राडस्य कालापस्य । य इममेवं सुप्रति घमंमश्रुत्वा शलगत इति ॥ ५ पुनरपि । कः खस्वन्यः समः शुद्धः भिचबतथागतस्तद लावारो यावन्न च में धर्मदेशश्च विहंठयेदिति । अथ खलु भिद्यवस्तथागतस्तदमबत् । ते खलु पञ्चका भद्र- बर्गायाः गुवा खाकारा सुमित्रापकः सुबिशोधका मन्दरागदो यमो अपजविज्ञानात श्रवणाद्धर्मस्व परिहीयन्ते । तैश्चाहं १० दुष्कचर्चा करतृपस्त्रितो बभूव । ते मा धर्मदाक्षितमाशयति । न च में द विंड्रेडयिष्यन्ति । अथ स्खलु भितथागतस्तदभवत् । चम्वह यवकेभ्यो भद्रः बनायेभ्यः प्रथम धमें देशचेयं ॥ अथ नु भिक्षवथगतस्व पुनरेतदभवत् । कवितेतर्हि पञ्च- १५ का मड्रबर्गाः प्रतिवसन्ति । अष तथागतः सर्वावन्तं लोकं बुवचक्षुषा व्यवस्थाकयन्यधयति च । । अद्राक्षीत्पञ्चकन्भद्रवर्गाथान्वा- राणस्यां विहरत छवियतने मृगदावें । वृष्या च तथागतस्तदभवत् । यन्वहं पञ्चकेभ्वो भद्रवणयेभ्यः सर्वप्रथमं धर्मे देभवेयं तर्हि मम सर्वप्रथम धर्मदशितमज्ञास्वन्ति । तत्बस् हेतोः । चरिताविनो २० (वि ते भिद्यवः सुपरिषष्ठितशुक्लधर्मणो मोक्षमार्गाभिमुखानि- बघाषणताः । ।