पृष्ठम्:ललितविस्तरः.pdf/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ ॥ ललितविस्तरः । तथागतो अवोचत् । अहमेवार लकि भक बहमनुत्तरः। संदेवासुरगन्धर्वं नास्ति मे अतिपुङ्गवः । स वोचत् । जिनं सु मम मात्मनं मतिानसे । ५ तथागतो ऽवोचत् । जिन हि माइशा ज्ञेया ये प्राप्त आव्रवी। जिता मे पाप धर्मात्मोपमाजिनो ह्यहं ॥ सो ऽवोचत् । क्क तह्युष्मन्गौतम गमिष्यसि । तथागतो ऽशोचत् । १ वाराणसीं गमिष्यामि गवा वै काशिनां पुरीं । चन्धभूतस्य लोकस्य कस्यसदृशां अमां । वाराणसीं गमिष्यामि गवा वै काशित पुरी । शब्दहीनस्य लोकस् ताडविच मृतदुन्दुभि ॥ आराखणीं गमिष्यामि गत्वा वै काशिनां पु। १ध धर्मचक्र प्रवर्तिश्च लकामतिवर्तितं । तद्भविष्यसि भौतम इत्युक्त्वा स आजीवको दक्षिणामुखः प्र मन्त जगत धुतरामुखः ग्रामत् । । इति हि किंवतथागतो भयायां सुदर्शनेन नागराजेन नि मन्वित अभूत् । बासेन भक्तेन च । ततस्तचाणतो रोहितवतुमगम- २० तदुबिम्बकल्यं दशमगमत्ततः सारणिपुर ! एषु च सर्वेषु मित्रवतधगतो गृहपतिभिनीतन वासेन चोपनिमन्त्रण अनुपूर्वेण गङ्गाया गयातोपागमत् ।