पृष्ठम्:ललितविस्तरः.pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ । ललितविस्तरः । प्रादुर्द्धतः । खल्विदं दुख परिमेयमिति मे भिक्षवः पूर्ववदेव प्रियालं यावदालोकः प्रादुर्भूतः । स खल्वयं दुखसमुदयः महातञ्च इति में भिद्यवः पूर्वमद्भुतेषु धर्मेषु सर्वे यावदालोक इति । स स्वयं दुःखनिरोधः साक्षात्कर्तव्य इति में भिद्यवः पूर्ववदावदाञ्चोक ५ इति । सा स्वियं दुःखनिरोधगामिनं । प्रतिपन्नावधितयेति पूर्व बवदालोक इति । तस्खल्विदं दुःखं परिज्ञातमिति में भिक्षवः पूर्वमङतेषु ति पेयी । स खल्वयं दुखसमुदयः प्रहण इति में मित्रवः पूर्वमङ्गतेति पालं । स न्वयं दुःखनिरोधः साक्षात्कात रति में मित्रवः पूर्वमद्युतेति पेयी । सा खल्वियं दुःखनिरोधगा १० मिनी प्रतिपावितेति मे भिघवः पूर्वमद्भुतेषु धर्मेषु योनिस मनसिराइडलीवराशगमुत्पन्न चचुत्पन्न सूरिकत्पन्न विचा पहा मधोत्पन्ना प्रचोत्पन्ना आनकः प्रादुर्भूतः । इति हि भिञ्चषो यावदैव में एषु चतुष्वायंसत्वेषु योनियो मनसि कुवंतो एवं चिपरिवर्ते द्वादशाक्षरं ज्ञानदर्शनमुत्पवते न । १५ तावदहं भिक्वो ऽनुत्तरां सम्यकं नोधिमभिसंबुद्धो ऽस्मि इति प्रति वसिषं । न च में ज्ञानदर्शनमुत्पवते । यतश्च में मिजब एषु चतुर्थसचेदेष चिपरिक्तं दशाकारं आगदर्शनमुत्पनं । चकोप्घा च में चैतविमुक्तिः प्रविमुकिच साचात्कृता । ततो ऽहं भिवयो ऽनुत्तरा सम्यक्ते चोधिमभिसंबुबो ऽस्मि इति प्रतिज्ञासिषं । ज्ञान २० दर्शन में उदपादि बणा में जाति कथितं ब्रह्मचर्यं कर्तुं करणीयं नापरकाद्वयं प्रजानामि । । तत्रेदमुच्यते ।