पृष्ठम्:ललितविस्तरः.pdf/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। धर्मचक्रप्रवर्तनपरिवर्तः ॥ ४२३ रोधची तागतानुवोधचकं धर्मधात्वसंमदसी । भूतकोविको पनचक्क असज्ञानावरचनं अतीत्याबताभयान्तदृष्टिसमतिक्रमणाची अनन्तमध्वधर्मधात्वविलोपनचकं चाभोगबुवापतिप्रयच्धचनं उप वृक्वभिनिर्युक्तिचकं अत्यन्तानुपलब्धिचनं शयूहाजिबृहचकं अन- भियचकं प्रकृतियथावचनं एकविषयसर्वधर्मसमतावतारचकं च- ५ शसविनयधिष्ठानप्रद्युदावर्वचनं अद्यसमारोपपरमार्थनयप्रवेश- चम धर्मधातुसमवसरणचकं । अप्रमेयं तच्च । सर्वप्रमाणतिका- हमसंय तद्वनं । सर्वसापगतमचिन तली चित्रपञ्चसप्तति क्रान्तसतुर्व तक्षकं । तुलापगतमनभिलाषं तच्च । सर्वतघोषवाक्पः शीतं प्रमाण अनुपममुपमापमतमाकाशसमसदृशमनुध्दमश- १० छतं अतीत्यवताराविडभान्तमन्वपसमं तवं तथावितानवधान- न्ययीभाव सर्वसंमतरचणां निग्रहो माराणां पायीर्घिकानां समतिामण संसारविषयादवतारणं युवविषये परिज्ञानमार्यपुत्र करबुद्धे प्रत्येकबुदैः परिगृहीतं बोधिसमै तं सर्वबुधरसंभिन्न सवन धनतेरेवंरूपं मैत्रेय तथागतेन धर्मचक्र प्रवर्तत । चस्व प्र- १५ वर्तनात्तथागत इत्युच्यते । सम्पीड्य इत्युच्यंते व स्वयंभूरिचुच्यते । धर्मस्वामचुच्यते । नायक इत्युच्यते । विनायक इयुच्यते । परि- जाधक इत्युच्चते । सार्थवाह इत्युच्यंते । सर्वधर्मबनवतरुच्यते धश्वर इत्युच्यते । धर्मचकमवतत्युच्यते । धर्मदानपतिरित्युच्यते । यजस्वामीत्युच्यते । सुयष्ठयज्ञ इत्युच्यते । सिदिमत इत्युच्यते । २० पूर्वाभिप्राय इत्युच्यते । देशिक इत्युच्यते । आश्वासक इक्षुच्यते । मकर इत्युच्यते । शूर इत्युच्यते । रणबह इत्युच्यते । विजितसंचाम