पृष्ठम्:ललितविस्तरः.pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। धर्मचक्रप्रवर्तनपरिवहः । कुशलसंभारविशेषत्वान्महास्मानम्न इवञ्जते ॥ महानारायबलोपेत वामणरावण इत्युच्यते । कोशतमारधर्षणबलोपेतत्वात्सर्वपरम मर्दक इत्युच्यते । दशतयागतबसमतदाइशतथागतवतोपेत इत्युच्यते । स्वगणस्याणज्ञानकुशलहीनमदकियानविवर्धनमहायमगुणसमुदाच- ययबलोपेततुक्षत्रसप्रबोगवानास्वानशनबलोपेत इत्युच्यते । अ- ५ तमागतमल्लत्पन्नकर्मसमादानहेतुस्रोविषाक्सोनवलपंतवादी तानागतम् धूत्पलसर्वकर्मसमादानर्हविषाकशागबलोपेत इत्युच्यते । सबसनेन्द्रियवीर्यबिमानताज्ञानबलोपेतत्वात्सर्वसत्वेन्द्रियवीयविमान ताराबलोपेत इलच्यते । अनेकधातुनामधातुनोकप्रवेशद्वानबलोपे- तत्वादनेकधातुनानाधातुलकाप्रवेशज्ञानबलोपेत इत्युच्यते । अनेकाधि- १० भुक्तिनानाधिसूक्तिनिरवशेषाधिसविसुद्धिनबलोपेतत्वादनैकाधि- मुक्तिमागधिमुक्तिसवदिवशीषाधिमुक्तिज्ञानबर्मापेत इत्युच्यते । सर्व- गमिनीप्रतिपज्ञानबलोंपतवात्सर्वचगामिनीप्रतिपज्ञानबलोपेत इलु च्यते सर्वधानविमोधसमाधिसमापत्तिसंशच्चदानव्यवस्खायनशा- । मबलोपेतत्वात्सर्वधानविसोमसमाधिसमापत्तिसंच शब्दवदानव्यवस्थाप- ५५ गज्ञानबलोपेत इत्युच्यते । अनेकविधपूर्वमिवासानुवासनबलों यतत्वादनेकविधपूर्वनिवासाचुत्वसङ्कलनवलपत इत्युच्यते । निर वॉयसर्वपागावरणदशैतदिव्यचक्षुर्जनवलपतत्वान्निरवयसर्वस्या- नावरणदर्शनविचनबद्धपेत इलुच्यते । वर्चसनानुसधिगतनि- रबपसवीधववयज्ञानबलोपेतत्वात्सर्ववासनयुधिगतनिरवशेषसची- २० अवचयज्ञानबलोपेत इष्यते । गिरोधसर्वधर्माभिसबुवप्रतिज्ञा राहुशसदेवलोकानभिभूतप्रतिज्ञायशारज्यप्राप्तत्वान्निरवयसर्वधसीभि