पृष्ठम्:ललितविस्तरः.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ प्रचलपरिवर्तः ॥ ४३ वस्त्रान्नपान रथयुस्य तथाऽयनं दद सराबिकमिद जगतः सुखार्थं । न च विवादकलहू न च रोषवाक्य चान्योन्यमैचमनसा हित सम्यचित्ता । अस्मिन् पुरे पुरुषष्टिक दारकाञ्च देवाश्च नन्दनगताः सहिता ५ महान् । न च राजदण्डनभटा न तधा कुदण्डा नोत्पीडणा गपि च तन- ताड़ना वा । सर्वान् प्रसन्नमनस हितमैचचितां ववस्व देव जगतां यथ एकपुत्रे । श्रुत्वैव राव वचनं परमं उदएँ प्राहानु सर्वमिदमेव यथा तबे । अभिप्रायं तव मनसा स्वनुचिन्तितानि यद्याचसे तब वर तदहें ददामि ॥ आशष्य पार्थिवरः स्वक्यारिषदां प्रासादश्रेष्ठशिखर प्रकरौथ १५ इङि । पुष्पाभिकीर्णचिरं वरधूपगन्में 'छत्रपताक समलंकृत ताः लपति ॥ विंशत्सहसरणसोड विचित्रवर्मा नाराचलशरशक्तिगृहीत- स्खन्न। २७ परिवारयाथ धृतराज्यमनीशषायं देव्याभयार्थ करूणाखित क्षमा ।